Dashaavatara Stuti (दशावतार स्तुति)

दशावतार स्तुति (Dashaavatara Stuti) नामस्मरणादन्योपायं न हि पश्यामो भवतरणे । राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे ॥ वेदोद्धारविचारमते सोमकदानवसंहरणे । मीनाकारशरीर नमो भक्तं ते परिपालय माम् ॥ 1 ॥ मंथानाचलधारणहेतो देवासुर परिपाल विभो । कूर्माकारशरीर नमो भक्तं ते परिपालय माम् ॥ 2 ॥ भूचोरकहर पुण्यमते क्रीडोद्धृतभूदेवहरे । क्रोडाकारशरीर नमो भक्तं ते परिपालय माम् ॥ 3 ॥ हिरण्यकशिपुच्छेदनहेतो प्रह्लादाऽभयधारणहेतो । नरसिंहाच्युतरूप नमो भक्तं ते परिपालय माम् ॥ 4 ॥ भवबंधनहर विततमते पादोदकविहताघतते । वटुपटुवेषमनोज्ञ नमो भक्तं ते परिपालय माम् ॥ 5 ॥ क्षितिपतिवंशक्षयकरमूर्ते क्षितिपतिकर्ताहरमूर्ते । भृगुकुलराम परेश नमो भक्तं ते परिपालय माम् ॥ 6 ॥ सीतावल्लभ दाशरथे दशरथनंदन लोकगुरो । रावणमर्दन राम नमो भक्तं ते परिपालय माम् ॥ 7 ॥ कृष्णानंत कृपाजलधे कंसारे कमलेश हरे । कालियमर्दन लोकगुरो भक्तं ते परिपालय माम् ॥ 8 ॥ दानवसतिमानापहर त्रिपुरविजयमर्दनरूप । बुद्धज्ञाय च बौद्ध नमो भक्तं ते परिपालय माम् ॥ 9 ॥ शिष्टजनावन दुष्टहर खगतुरगोत्तमवाहन ते । कल्किरूपपरिपाल नमो भक्तं ते परिपालय माम् ॥ 10 ॥ नामस्मरणादन्योपायं न हि पश्यामो भवतरणे । राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे ॥ इति दशावतार स्तुतिः ।