Shri Dashavatar Arti (श्रीदशावतार आरती)

श्रीदशावताररूप हरि-वन्दना वेदानुद्धरते जगन्निवहते भूगोलमुद्धिश्नते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते। पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्‌ मूर्छयते दशाकृतिकृते कृष्णाय तुभ्यं नम: ॥ श्रीदशावतार ॐ प्रलयपयोधिजले घृतवानसि वेदम्‌। विहितवहित्रचरित्रमखेदम्‌ ॥ केशव धृतमीनशरीर जय जगदीश हरे॥ १॥ झितिरतिविपुलतरे तव तिष्ठति पृष्ठे। धरणिधरणकिणचक्रगरिष्ठे ॥ केशव धृतकच्छपरूप जय जगदीश हरे॥ २ ॥ वसति दशनशिखरे धरणी तव लग्ना । शशिनि कलड्डूकलेव निमग्ना ॥ केशव धृतशूकररूप जय जगदीश हरे॥ ३ ॥ तव करकमलवरे नखमद्भुतश्रृम्‌। दलितहिरण्यकशिपुतनुभूडम्‌ ॥ केशव धृतनरहरिरूप जय जगदीश हरे॥ ४ ॥ छलयसि विक्रमणे बलिमद्भुतवामन । पदनखनीरजनितजनपावन ॥ केशव धृतवामनरूप जय जगदीश हरे॥ ५ ॥ क्षत्रियरुधिरमये जगदपगतपापम्‌। स्नपयसि पयसि शमितभवतापम्॥ केशव धृतभृगुपतिरूप जय जगदीश हरे॥ ६ ॥ वितरसि दिक्षु रणे दिक्पतिकमनीयम्‌। दशमुखमौलिबलिं रमणीयम्‌ ॥ केशव धृतरघुपतिवेष जय जगदीश हरे॥ ७ ॥ वहसि वपुषि विशदे वसनं जलदाभम्‌। हलहतिभीतिमिलितयमुनाभम्‌ ॥ केशव धृतहलधररूप जय जगदीश हरे॥ ८ ॥ निन्दसि यज्ञविधेरहह श्रुतिजातम्‌। सदयहृदयदर्शितपशुघातम्‌ ॥ केशव धृतबुद्धशरीर जय जगदीश हरे॥ ९ ॥ म्लेच्छनिवहनिधने कलयसि करवालम्‌ । धूमकेतुमिव किमपि करालम्‌ ॥ केशव धृतकल्किशरीर जय जगदीश हरे॥ १०॥ श्रीजयदेवकवेरिदमुदितमुदारम्‌ I श्रृणु सुखदं शुभदं भवसारम्‌ ॥ केशव धृतदशबविधरूप जय जगदीश हरे॥ ११॥