Mundamala Tantra Stotra (मुण्डमालातन्त्रोक्त महाविद्यास्तोत्र)

मुण्डमालातन्त्रोक्त महाविद्यास्तोत्र (Mundamala Tantra Stotra) ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि । नमस्ते कालिके कालमहाभयविनाशिनि॥ शिवे रश्च जगद्धात्रि प्रसीद हरवत्छभे। प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ॥ जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम् । करालां विकटां घोरां मुण्डमालाविभूषिताम् ॥ हरा्यितां हराराध्यां नमामि हरवक्छभाम् । गौरीं गुरूप्रियां गौरवर्णालङ्कारभूषिताम् ॥ हरिप्रियं महामायां नमामि ब्रह्मपूजिताम् । सिद्धां सिद्धेश्वरीं सिद्धविद्याधरगणर्युताम् ॥ मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्कशोभिताम् । प्रणमामि महामायां दुर्गा दुर्गतिनाशिनीम् ॥ उग्रामुग्रमयीमुग्रतारासुग्रगणर्युताम् . नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ॥ श्यामाड़ीं श्यामघटितां श्यामवर्णविभूषिताम् । प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ॥ विश्वेश्वीं महाघोरां विकटां घोरनादिनीम् । आआद्यामाद्यगुरोराद्यामाद्यनाथप्रपूलिताम् ॥ श्री दुर्गां धनदामन्नपूर्णां पद्मां सुरेश्वरीम् । प्रणमामि जगद्धात्रीं चन्द्ररोररवह्छभाम् ॥ त्रिपुरां सुन्दरीं बालामबलागणभूषिताम् । शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ॥ सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम् । नारायणीं विष्णुपूज्यां ब्रह्यविष्णुहरप्रियाम् ॥ सर्वसिद्धिप्रदां नित्यामनित्यां गुणवजिताम् । सगुणां निर्गुणां ध्येयामर्चितां सर्वसिदचिदाम् ॥ विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् । महेशभक्तां माहेशीं महाकालप्रपूजिताम् ॥ प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम् । रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ॥ भैरवीं भुवनां देवीं लोलजिह्लां सुरेश्वरीम् । चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ॥ त्रिपुरेशी विश्वनाथप्रियां विश्वेश्वरीं शिवाम् । अद्डहासामट्डहास प्रियां धूप्रविनाशिनीम् ॥ कमलां छिलन्नभालाह्न मातंगीं सुरसुन्दरीम् । षोडशीं विजयां भीमां धूमाञ् वगलापमुखीम् ॥ सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम् । प्रणमामि जगत्तारां साराद्छ मन्त्रसिन्दधये॥ इत्येव वरारोहे, स्तोत्रं सिद्धिकरं परम् । पठित्वा मोश्चमाप्नोति सत्यं वै गिरिनन्दिनि ॥