Surya Ashtottara Shat Naam Stotram (सूर्य अष्टोत्तर शत नाम स्तोत्रम्)

सूर्य अष्टोत्तर शत नाम स्तोत्रम् (Surya Ashtottara Shat Naam Stotram) अरुणाय शरण्याय करुणारससिन्धवे । असमानबलायाऽऽर्तरक्षकाय नमो नमः ॥ 1 ॥ आदित्यायाऽऽदिभूताय अखिलागमवेदिने । अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ 2 ॥ इनाय विश्वरूपाय इज्यायैन्द्राय भानवे । इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥ 3 ॥ ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे । वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ 4 ॥ उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते । उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ 5 ॥ ऊर्जस्वलाय वीराय निर्जराय जयाय च । ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ 6 ॥ ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च । ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ 7 ॥ ॠकारमातृकावर्णरूपायोज्ज्वलतेजसे । ॠक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ 8 ॥ लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च । कनत्कनकभूषाय खद्योताय नमो नमः ॥ 9 ॥ लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे । अपवर्गप्रदायाऽऽर्तशरण्याय नमो नमः ॥ 10 ॥ एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे । गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ 11 ॥ ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये । दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः ॥ 12 ॥ ओजस्कराय जयिने जगदानन्दहेतवे । जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ 13 ॥ औन्नत्यपदसञ्चाररथस्थायात्मरूपिणे । कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ 14 ॥ अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽऽत्मरूपिणे । अच्युताय सुरेशाय परस्मै ज्योतिषे नमः ॥ 15 ॥ अहस्कराय रवये हरये परमात्मने । तरुणाय वरेण्याय ग्रहाणां पतये नमः ॥ 16 ॥ ॐ नमो भास्करायाऽऽदिमध्यान्तरहिताय च । सौख्यप्रदाय सकलजगतां पतये नमः ॥ 17 ॥ नमः सूर्याय कवये नमो नारायणाय च । नमो नमः परेशाय तेजोरूपाय ते नमः ॥ 18 ॥ ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं सम्पत्कराय च । ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ 19 ॥ श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने । निखिलागमवेद्याय नित्यानन्दाय ते नमः ॥ 20 ॥ इति श्री सूर्य अष्टोत्तरशतनाम स्तोत्रम् ।