Brahmandvijay Shri Shiva Kavacha (ब्रह्माण्डविजय श्री शिव कवचम्)

॥ ब्रह्माण्डविजय श्री शिव कवचम् ॥ (Brahmandvijay Shri Shiva Kavacha) ॥ नारद उवाच ॥ शिवस्य कवचं ब्रूहि मत्स्य राजेन यद्धृतम् । नारायण महाभाग श्रोतुं कौतूहलं मम ॥ १॥ ॥ श्रीनारायण उवाच ॥ कवचं शृणु विप्रेन्द्र शङ्करस्य महात्मनः । ब्रह्माण्ड विजयं नाम सर्वाऽवयव रक्षणम् ॥ २॥ पुरा दुर्वाससा दत्तं मत्स्यस्य राजाय धीमते । दत्वा षडक्षरं मन्त्रं सर्व पाप प्रणाशनम् ॥ ३॥ स्थिते च कवचे देहे नास्ति मृत्युश्च जीविनाम् । अस्त्रेशस्त्रेजलेवह्नौ सिद्धिश्चेन्नास्ति संशयः ॥ ४॥ यद्धृत्वा पठनात् बाणः शिवत्वं प्रापलीलया । बभूव शिवतुल्यश्च यद्धृत्वा नन्दिकेश्वरः ॥ ५॥ वीरश्रेष्ठो वीरभद्रो साम्बोऽभूद् धारणाद्यतः । त्रैलोक्य विजयी राजा हिरण्यकशिपुः स्वयम् ॥ ६॥ हिरण्याक्षश्च विजयी चाऽभवद् धारणाद्धि सः । यद्धृत्वा पठनात् सिद्धो दुर्वासा विश्व पूजितः ॥ ७॥ जैगीषव्यो महायोगी पठनाद् धारणाद्यतः । यद्धृत्वा वामदेवश्च देवलः पवनः स्वयम् ॥ ८॥ अगस्त्यश्च पुलस्त्यश्चाऽभवत् विश्वपूजितः ॥ ९॥ ॥ श्री शिव कवचम् ॥ ॐ नमः शिवायेति च मस्तकं मे सदाऽवतु । ॐ नमः शिवायेति च स्वाहा भालं सदाऽवतु ॥ १॥ ॐ ह्रीं श्रीं क्लीं शिवायेति स्वाहा नेत्रे सदाऽवतु । ॐ ह्रीं क्लीं हूं शिवायेति नमो मे पातु नासिकाम्॥२॥ ॐ नमः शिवाय शान्ताय स्वाहा कण्ठं सदाऽवतु । ॐ ह्रीं श्रीं हूं संसार कर्त्रे स्वाहा कर्णौ सदावतु ॥ ३॥ ॐ ह्रीं श्रीं पञ्चवक्त्राय स्वाहा दन्तं सदावतु । ॐ ह्रीं महेशाय स्वाहा चाऽधरं पातु मे सदा ॥ ४॥ ॐ ह्रीं श्रीं क्लीं त्रिनेत्राय स्वाहा केशान् सदाऽवतु । ॐ ह्रीं ऐं महादेवाय स्वाहा वक्षः सदाऽवतु ॥ ५॥ ॐ ह्रीं श्रीं क्लीं मे रुद्राय स्वाहा नाभिं सदाऽवतु । ॐ ह्रीं ऐं श्रीं श्रीं ईश्वराय स्वाहा पृष्ठं सदाऽवतु ॥ ६॥ ॐ ह्रीं क्लीं मृतुञ्जयाय स्वाहा भ्रुवौ सदाऽवतु । ॐ ह्रीं श्रीं क्लीं ईशानाय स्वाहा पार्श्वं सदाऽवतु ॥ ७॥ ॐ ह्रीं ईश्वराय स्वाहा चोदरं पातु मे सदा । ॐ श्रीं ह्रीं मृत्युञ्जयाय स्वाहा बाहू सदाऽवतु ॥ ८॥ ॐ ह्रीं श्रीं क्लीं ईश्वराय स्वाहा पातु करौ मम । ॐ महेश्वराय रुद्राय नितम्बं पातु मे सदा ॥ ९॥ ॐ ह्रीं श्रीं भूतनाथाय स्वाहा पादौ सदाऽवतु । ॐ सर्वेश्वराय शर्वाय स्वाहा पादौ सदाऽवतु ॥ १०॥ प्राच्यां मां पातु भूतेशः आग्नेय्यां पातु शङ्करः । दक्षिणे पातु मां रुद्रो नैॠत्यां स्थाणुरेव च ॥ ११॥ पश्चिमे खण्डपरशुर्वायव्यां चन्द्रशेखरः । उत्तरे गिरिशः पातु चैशान्यां ईश्वरः स्वयम् ॥ १२॥ ऊर्ध्वे मृडः सदा पातु चाऽधो मृत्युञ्जयः स्वयम् । जले स्थले चाऽन्तरिक्षे स्वप्ने जागरणे सदा ॥ १३॥ पिनाकी पातु मां प्रीत्या भक्तं वै भक्तवत्सलः ॥ १४॥ ॥ फलश्रुतिः ॥ इति ते कथितं वत्स कवचं परमाऽद्भुतम् ॥ १५॥ दश लक्ष जपेनैव सिद्धिर्भवति निश्चितम् । यदि स्यात् सिद्ध कवचो रुद्र तुल्यो भवेद् ध्रुवम् ॥ १६॥ तव स्नेहान् मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् । कवचं काण्व शाखोक्तं अतिगोप्यं सुदुर्लभम् ॥ १७॥ अश्वमेध सहस्राणि राजसूय शतानि च । सर्वाणि कवचस्यास्य फलं नार्हन्ति षोडशीम् ॥ १८॥ कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः । सर्वज्ञः सर्वसिद्धेशो मनोयायी भवेद् ध्रुवम् ॥ १९॥ इदं कवचं अज्ञात्वा भवेत् यः शङ्करप्रभुम् । शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ २०॥ ॥ इति श्री ब्रह्माण्डविजय शिव कवचम् सम्पूर्णम् ॥