Shri Meenakshi Stuti (श्री मीनाक्षी स्तुति)

|| श्री मीनाक्षी स्तुति || (Shri Meenakshi Stuti) अद्राक्षं बहुभाग्यतो गुरुवरैः सम्पूज्यमानां मुदा पुल्लन्मल्लिमुखप्रसूननिवहैर्हालास्यनाथप्रियाम् । वीणावेणुमृदङ्गवाद्यमुदितामेणाङ्क बिम्बाननां काणादादिसमस्तशास्त्रमतिताम् शोणाधरां श्यामलाम् ॥ मातङ्गकुम्भविजयीस्तनभारभुग्न मध्यां मदारुणविलोचनवश्यकान्ताम् । ताम्राधरस्फुरितहासविधूततार राजप्रवालसुषुमां भज मीननेत्राम् ॥ आपादमस्तकदयारसपूरपूर्णां शापायुधोत्तमसमर्चितपादपद्माम् । चापयितेक्षुममलीमसचित्ततायै नीपाटविविहर्णां भज मीननेत्रम् ॥ कन्दर्प वैर्यपि यया सविलास हास नेत्रावलोकन वशीकृत मानसोऽभूत् । तां सर्वदा सकल मोहन रूप वेषां मोहान्धकार हरणां भज मीननेत्राम् ॥ अद्यापि यत्पुरगतः सकलोऽपि जन्तुः क्षुत्तृड् व्यथा विरहितः प्रसुवेव बालः । सम्पोश्यते करुणया भजकार्ति हन्त्रीं भक्त्याऽन्वहं तां हृदय भज मीननेत्राम् ॥ हालास्यनाथ दयिते करुणा पयोधे बालं विलोल मनसं करुणैक पात्रम् । वीक्षस्व मां लघु दयार्मिल दृष्टपादैर्- मातर्न मेऽस्ति भुवने गतिरन्द्रा त्वम् ॥ श्रुत्युक्त कर्म निवहाकरणाद्विशुद्धिः चित्तस्य नास्ति मम चञ्चलता निवृत्तैः । कुर्यां किमम्ब मनसा सकलाघ शान्त्यैः मातस्तवदङ्घ्रि भजनं सततं दयस्व ॥ त्वद्रूपदेशिकवरैः सततं विभाव्यं चिद्रूपमादि निधनन्तर हीनमम्ब । भद्रावहं प्रणमतां सकलाघ हन्तृ त्वद्रूपमेव मम हृत्कमले विभातु ॥ ॥ इति श्री जगद्गुरु श‍ृङ्गगिरि चन्द्रशेखरभारतिस्वामिगळ् विरचितं मीनाक्षीस्तुतिः सम्पूर्णम् ॥