Shiva Mangalashtakam (शिव मंगलाष्टकम्)

शिव मंगलाष्टकम् (Shiva Mangalashtakam) भवाय चंद्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मंगलम् ॥ 1 ॥ वृषारूढाय भीमाय व्याघ्रचर्मांबराय च । पशूनांपतये तुभ्यं गौरीकांताय मंगलम् ॥ 2 ॥ भस्मोद्धूलितदेहाय नागयज्ञोपवीतिने । रुद्राक्षमालाभूषाय व्योमकेशाय मंगलम् ॥ 3 ॥ सूर्यचंद्राग्निनेत्राय नमः कैलासवासिने । सच्चिदानंदरूपाय प्रमथेशाय मंगलम् ॥ 4 ॥ मृत्युंजयाय सांबाय सृष्टिस्थित्यंतकारिणे । त्रयंबकाय शांताय त्रिलोकेशाय मंगलम् ॥ 5 ॥ गंगाधराय सोमाय नमो हरिहरात्मने । उग्राय त्रिपुरघ्नाय वामदेवाय मंगलम् ॥ 6 ॥ सद्योजाताय शर्वाय भव्य ज्ञानप्रदायिने । ईशानाय नमस्तुभ्यं पंचवक्राय मंगलम् ॥ 7 ॥ सदाशिव स्वरूपाय नमस्तत्पुरुषाय च । अघोराय च घोराय महादेवाय मंगलम् ॥ 8 ॥ महादेवस्य देवस्य यः पठेन्मंगलाष्टकम् । सर्वार्थ सिद्धि माप्नोति स सायुज्यं ततः परम् ॥ 9 ॥