Parvativallabh Neelkanthashtakam (पार्वतीवल्लभ नीलकण्ठाष्टकम्)

॥ पार्वतीवल्लभ नीलकण्ठाष्टकम् ॥ (Parvativallabh Neelkanthashtakam) नमो भूतनाथं नमो देवदेवं नमः कालकालं नमो दिव्यतेजः । नमः कामभस्मं नमश्शान्तशीलं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ १॥ सदा तीर्थसिद्धं सदा भक्तरक्षं सदा शैवपूज्यं सदा शुभ्रभस्मम् । सदा ध्यानयुक्तं सदा ज्ञानतल्पं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ २॥ श्मशाने शयानं महास्थानवासं शरीरं गजानं सदा चर्मवेष्टम् । पिशाचादिनाथं पशूनां प्रतिष्ठं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ३॥ फणीनागकण्ठे भुजङ्गाद्यनेकं गले रुण्डमालं महावीर शूरम् । कटिव्याघ्रचर्मं चिताभस्मलेपं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ४॥ शिरश्शुद्धगङ्गा शिवावामभागं बृहद्दीर्घकेशं सदा मां त्रिनेत्रम् । फणीनागकर्णं सदा भालचन्द्रं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ५॥ करे शूलधारं महाकष्टनाशं सुरेशं परेशं महेशं जनेशम् । धनेशस्तुतेशं ध्वजेशं गिरीशं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ६॥ उदानं सुदासं सुकैलासवासं धरा निर्धरं संस्थितं ह्यादिदेवम् । अजं हेमकल्पद्रुमं कल्पसेव्यं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ७॥ मुनीनां वरेण्यं गुणं रूपवर्णं द्विजानं पठन्तं शिवं वेदशास्त्रम् । अहो दीनवत्सं कृपालुं शिवं तं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ८॥ सदा भावनाथं सदा सेव्यमानं सदा भक्तिदेवं सदा पूज्यमानम् । मया तीर्थवासं सदा सेव्यमेकं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ९॥ इति पार्वतीवल्लभनीलकण्ठाष्टकं सम्पूर्णम् ।