Narayaniyam Dashaka 13 (नारायणीयं दशक 13)

नारायणीयं दशक 13 (Narayaniyam Dashaka 13) हिरण्याक्षं तावद्वरद भवदन्वेषणपरं चरंतं सांवर्ते पयसि निजजंघापरिमिते । भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः शनैरूचे नंदन् दनुजमपि निंदंस्तव बलम् ॥1॥ स मायावी विष्णुर्हरति भवदीयां वसुमतीं प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः । नदन् क्वासौ क्वासविति स मुनिना दर्शितपथो भवंतं संप्रापद्धरणिधरमुद्यंतमुदकात् ॥2॥ अहो आरण्योऽयं मृग इति हसंतं बहुतरै- र्दुरुक्तैर्विध्यंतं दितिसुतमवज्ञाय भगवन् । महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा पयोधावाधाय प्रसभमुदयुंक्था मृधविधौ ॥3॥ गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता । रणालोकौत्सुक्यान्मिलति सुरसंघे द्रुतममुं निरुंध्याः संध्यातः प्रथममिति धात्रा जगदिषे ॥4॥ गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो गदाघाताद्भूमौ झटिति पतितायामहह! भोः । मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥5॥ ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति त्वयि छिंदत्येनत् करकलितचक्रप्रहरणात् । समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत् गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥6॥ भवच्चक्रज्योतिष्कणलवनिपातेन विधुते ततो मायाचक्रे विततघनरोषांधमनसम् । गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नंतमसुरं स्वपादांगुष्ठेन श्रवणपदमूले निरवधीः ॥7॥ महाकायः सो॓ऽयं तव चरणपातप्रमथितो गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः । तदा त्वामुद्दामप्रमदभरविद्योतिहृदया मुनींद्राः सांद्राभिः स्तुतिभिरनुवन्नध्वरतनुम् ॥8॥ त्वचि छंदो रोमस्वपि कुशगणश्चक्षुषि घृतं चतुर्होतारोऽंघ्रौ स्रुगपि वदने चोदर इडा । ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा विभो सोमो वीर्यं वरद गलदेशेऽप्युपसदः ॥9॥ मुनींद्रैरित्यादिस्तवनमुखरैर्मोदितमना महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् । स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो निरुंध्या रोगं मे सकलमपि वातालयपते ॥10॥