Narayaniyam Dashaka 8 (नारायणीयं दशक 8)

नारायणीयं दशक 8 (Narayaniyam Dashaka 8) एवं तावत् प्राकृतप्रक्षयांते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा । ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥1॥ सोऽयं चतुर्युगसहस्रमितान्यहानि तावन्मिताश्च रजनीर्बहुशो निनाय । निद्रात्यसौ त्वयि निलीय समं स्वसृष्टै- र्नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् ॥2॥ अस्मादृशां पुनरहर्मुखकृत्यतुल्यां सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् । प्राग्ब्राह्मकल्पजनुषां च परायुषां तु सुप्तप्रबोधनसमास्ति तदाऽपि सृष्टिः ॥3॥ पंचाशदब्दमधुना स्ववयोर्धरूप- मेकं परार्धमतिवृत्य हि वर्ततेऽसौ । तत्रांत्यरात्रिजनितान् कथयामि भूमन् पश्चाद्दिनावतरणे च भवद्विलासान् ॥4॥ दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये । जगंति च त्वज्जठरं समीयु- स्तदेदमेकार्णवमास विश्वम् ॥5॥ तवैव वेषे फणिराजि शेषे जलैकशेषे भुवने स्म शेषे । आनंदसांद्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥6॥ कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ । त्वया प्रसुप्तं परिसुप्तशक्ति- व्रजेन तत्राखिलजीवधाम्ना ॥7॥ चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये । कालाख्यशक्तिः प्रथमप्रबुद्धा प्राबोधयत्त्वां किल विश्वनाथ ॥8॥ विबुध्य च त्वं जलगर्भशायिन् विलोक्य लोकानखिलान् प्रलीनान् । तेष्वेव सूक्ष्मात्मतया निजांतः - स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥9॥ ततस्त्वदीयादयि नाभिरंध्रा- दुदंचितं किंचन दिव्यपद्मम् । निलीननिश्शेषपदार्थमाला- संक्षेपरूपं मुकुलायमानम् ॥10॥ तदेतदंभोरुहकुड्मलं ते कलेवरात् तोयपथे प्ररूढम् । बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वांतमलं न्यकृंतत् ॥11॥ संफुल्लपत्रे नितरां विचित्रे तस्मिन् भवद्वीर्यधृते सरोजे । स पद्मजन्मा विधिराविरासीत् स्वयंप्रबुद्धाखिलवेदराशिः ॥12॥ अस्मिन् परात्मन् ननु पाद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः । अनंतभूमा मम रोगराशिं निरुंधि वातालयवास विष्णो ॥13॥