Narayaniyam Dashaka 19 (नारायणीयं दशक 19)

नारायणीयं दशक 19 (Narayaniyam Dashaka 19) पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ । प्रचेतसो नाम सुचेतसः सुता- नजीजनत्त्वत्करुणांकुरानिव ॥1॥ पितुः सिसृक्षानिरतस्य शासनाद्- भवत्तपस्याभिरता दशापि ते पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं संददृशुर्मनोहरम् ॥2॥ तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः । प्रकाशमासाद्य पुरः प्रचेतसा- मुपादिशत् भक्ततमस्तव स्तवम् ॥3॥ स्तवं जपंतस्तममी जलांतरे भवंतमासेविषतायुतं समाः । भवत्सुखास्वादरसादमीष्वियान् बभूव कालो ध्रुववन्न शीघ्रता ॥4॥ तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः । पिताऽपि तेषां गृहयातनारद- प्रदर्शितात्मा भवदात्मतां ययौ ॥5॥ कृपाबलेनैव पुरः प्रचेतसां प्रकाशमागाः पतगेंद्रवाहनः । विराजि चक्रादिवरायुधांशुभि- र्भुजाभिरष्टाभिरुदंचितद्युतिः ॥6॥ प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वरानदाः । भवद्विचिंताऽपि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥7॥ अवाप्य कांतां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥8॥ ततश्च ते भूतलरोधिनस्तरून् क्रुधा दहंतो द्रुहिणेन वारिताः । द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥9॥ अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया । अवापुरानंदपदं तथाविध- स्त्वमीश वातालयनाथ पाहि माम् ॥10॥