Narayaniyam Dashaka 82 (नारायणीयं दशक 82)

नारायणीयं दशक 82 (Narayaniyam Dashaka 82) प्रद्युम्नो रौक्मिणेयः स खलु तव कला शंबरेणाहृतस्तं हत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् । तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥1॥ बाणस्य सा बलिसुतस्य सहस्रबाहो- र्माहेश्वरस्य महिता दुहिता किलोषा । त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं स्वप्नेऽनुभूय भगवन् विरहातुराऽभूत् ॥2॥ योगिन्यतीव कुशला खलु चित्रलेखा तस्याः सखी विलिखती तरुणानशेषान् । तत्रानिरुद्धमुषया विदितं निशाया- मानेष्ट योगबलतो भवतो निकेतात् ॥3॥ कन्यापुरे दयितया सुखमारमंतं चैनं कथंचन बबंधुषि शर्वबंधौ । श्रीनारदोक्ततदुदंतदुरंतरोषै- स्त्वं तस्य शोणितपुरं यदुभिर्न्यरुंधाः ॥4॥ पुरीपालश्शैलप्रियदुहितृनाथोऽस्य भगवान् समं भूतव्रातैर्यदुबलमशंकं निरुरुधे । महाप्राणो बाणो झटिति युयुधानेनयुयुधे गुहः प्रद्युम्नेन त्वमपि पुरहंत्रा जघटिषे ॥5॥ निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः । परास्कंद्त् स्कंदः कुसुमशरबाणैश्च सचिवः स कुंभांडो भांडं नवमिव बलेनाशु बिभिदे ॥6॥ चापानां पंचशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण । ज्ञानी स्तुत्वाऽथ दत्वा तव चरितजुषां विज्वरं स ज्वरोऽगात् प्रायोऽंतर्ज्ञानवंतोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥7॥ बाणं नानायुधोग्रं पुनरभिपतितं दर्पदोषाद्वितन्वन् निर्लूनाशेषदोषं सपदि बुबुधुषा शंकरेणोपगीतः । तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥8॥ मुहुस्तावच्छक्रं वरुणमजयो नंदहरणे यमं बालानीतौ दवदहनपानेऽनिलसखम् । विधिं वत्सस्तेये गिरिशमिह बाणस्य समरे विभो विश्वोत्कर्षी तदयमवतारो जयति ते ॥9॥ द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् । निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर् पाहि माम् ॥10॥