Narayaniyam Dashaka 12 (नारायणीयं दशक 12)

नारायणीयं दशक 12 (Narayaniyam Dashaka 12) स्वायंभुवो मनुरथो जनसर्गशीलो दृष्ट्वा महीमसमये सलिले निमग्नाम् । स्रष्टारमाप शरणं भवदंघ्रिसेवा- तुष्टाशयं मुनिजनैः सह सत्यलोके ॥1॥ कष्टं प्रजाः सृजति मय्यवनिर्निमग्ना स्थानं सरोजभव कल्पय तत् प्रजानाम् । इत्येवमेष कथितो मनुना स्वयंभूः - रंभोरुहाक्ष तव पादयुगं व्यचिंतीत् ॥ 2 ॥ हा हा विभो जलमहं न्यपिबं पुरस्ता- दद्यापि मज्जति मही किमहं करोमि । इत्थं त्वदंघ्रियुगलं शरणं यतोऽस्य नासापुटात् समभवः शिशुकोलरूपी ।3॥ अंगुष्ठमात्रवपुरुत्पतितः पुरस्तात् भोयोऽथ कुंभिसदृशः समजृंभथास्त्वम् । अभ्रे तथाविधमुदीक्ष्य भवंतमुच्चै - र्विस्मेरतां विधिरगात् सह सूनुभिः स्वैः ॥4॥ कोऽसावचिंत्यमहिमा किटिरुत्थितो मे नासापुटात् किमु भवेदजितस्य माया । इत्थं विचिंतयति धातरि शैलमात्रः सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥5॥ तं ते निनादमुपकर्ण्य जनस्तपःस्थाः सत्यस्थिताश्च मुनयो नुनुवुर्भवंतम् । तत्स्तोत्रहर्षुलमनाः परिणद्य भूय- स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥6॥ ऊर्ध्वप्रसारिपरिधूम्रविधूतरोमा प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः । तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा स्तोतृन् मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥7॥ अंतर्जलं तदनुसंकुलनक्रचक्रं भ्राम्यत्तिमिंगिलकुलं कलुषोर्मिमालम् । आविश्य भीषणरवेण रसातलस्था - नाकंपयन् वसुमतीमगवेषयस्त्वम् ॥8॥ दृष्ट्वाऽथ दैत्यहतकेन रसातलांते संवेशितां झटिति कूटकिटिर्विभो त्वम् । आपातुकानविगणय्य सुरारिखेटान् दंष्ट्रांकुरेण वसुधामदधाः सलीलम् ॥9॥ अभ्युद्धरन्नथ धरां दशनाग्रलग्न मुस्तांकुरांकित इवाधिकपीवरात्मा । उद्धूतघोरसलिलाज्जलधेरुदंचन् क्रीडावराहवपुरीश्वर पाहि रोगात् ॥10॥