Narayaniyam Dashaka 24 (नारायणीयं दशक 24)

नारायणीयं दशक 24 (Narayaniyam Dashaka 24) हिरण्याक्षे पोत्रिप्रवरवपुषा देव भवता हते शोकक्रोधग्लपितधृतिरेतस्य सहजः । हिरण्यप्रारंभः कशिपुरमरारातिसदसि प्रतिज्ञमातेने तव किल वधार्थं मधुरिपो ॥1॥ विधातारं घोरं स खलु तपसित्वा नचिरतः पुरः साक्षात्कुर्वन् सुरनरमृगाद्यैरनिधनम् । वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं परिक्षुंदन्निंद्रादहरत दिवं त्वामगणयन् ॥2॥ निहंतुं त्वां भूयस्तव पदमवाप्तस्य च रिपो- र्बहिर्दृष्टेरंतर्दधिथ हृदये सूक्ष्मवपुषा । नदन्नुच्चैस्तत्राप्यखिलभुवनांते च मृगयन् भिया यातं मत्वा स खलु जितकाशी निववृते ॥3॥ ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ मुनेर्वीणापाणेरधिगतभवद्भक्तिमहिमा । स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं गतस्त्वद्भक्तानां वरद परमोदाहरणताम् ॥4॥ सुरारीणां हास्यं तव चरणदास्यं निजसुते स दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् । गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि- त्यपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे ॥ 5 ॥ अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः । गुरुभ्यो रोषित्वा सहजमतिरस्येत्यभिविदन् वधोपायानस्मिन् व्यतनुत भवत्पादशरणे ॥6॥ स शूलैराविद्धः सुबहु मथितो दिग्गजगणै- र्महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः । गिरींद्रवक्षिप्तोऽप्यहह! परमात्मन्नयि विभो त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥7॥ ततः शंकाविष्टः स पुनरतिदुष्टोऽस्य जनको गुरूक्त्या तद्गेहे किल वरुणपाशैस्तमरुणत् । गुरोश्चासान्निध्ये स पुनरनुगान् दैत्यतनयान् भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् ॥8॥ पिता शृण्वन् बालप्रकरमखिलं त्वत्स्तुतिपरं रुषांधः प्राहैनं कुलहतक कस्ते बलमिति । बलं मे वैकुंठस्तव च जगतां चापि स बलं स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥9॥ अरे क्वासौ क्वासौ सकलजगदात्मा हरिरिति प्रभिंते स्म स्तंभं चलितकरवालो दितिसुतः । अतः पश्चाद्विष्णो न हि वदितुमीशोऽस्मि सहसा कृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय माम् ॥10॥