Shri Hari Stotram (श्री हरि स्तोत्रम्)

श्री हरि स्तोत्रम् (जगज्जालपालम्) (Shri Hari Stotram) जगज्जालपालं कनत्कंठमालं शरच्चंद्रफालं महादैत्यकालम् । नभोनीलकायं दुरावारमायं सुपद्मासहायं भजेऽहं भजेऽहम् ॥ 1 ॥ सदांभोधिवासं गलत्पुष्पहासं जगत्सन्निवासं शतादित्यभासम् । गदाचक्रशस्त्रं लसत्पीतवस्त्रं हसच्चारुवक्त्रं भजेऽहं भजेऽहम् ॥ 2 ॥ रमाकंठहारं श्रुतिव्रातसारं जलांतर्विहारं धराभारहारम् । चिदानंदरूपं मनोज्ञस्वरूपं धृतानेकरूपं भजेऽहं भजेऽहम् ॥ 3 ॥ जराजन्महीनं परानंदपीनं समाधानलीनं सदैवानवीनम् । जगज्जन्महेतुं सुरानीककेतुं त्रिलोकैकसेतुं भजेऽहं भजेऽहम् ॥ 4 ॥ कृताम्नायगानं खगाधीशयानं विमुक्तेर्निदानं हरारातिमानम् । स्वभक्तानुकूलं जगद्वृक्षमूलं निरस्तार्तशूलं भजेऽहं भजेऽहम् ॥ 5 ॥ समस्तामरेशं द्विरेफाभकेशं जगद्बिंबलेशं हृदाकाशवेशम् । सदा दिव्यदेहं विमुक्ताखिलेहं सुवैकुंठगेहं भजेऽहं भजेऽहम् ॥ 6 ॥ सुरालीबलिष्ठं त्रिलोकीवरिष्ठं गुरूणां गरिष्ठं स्वरूपैकनिष्ठम् । सदा युद्धधीरं महावीरवीरं भवांभोधितीरं भजेऽहं भजेऽहम् ॥ 7 ॥ रमावामभागं तलालग्ननागं कृताधीनयागं गतारागरागम् । मुनींद्रैस्सुगीतं सुरैस्संपरीतं गुणौघैरतीतं भजेऽहं भजेऽहम् ॥ 8 ॥ फलश्रुति । इदं यस्तु नित्यं समाधाय चित्तं पठेदष्टकं कंठहारं मुरारेः । स विष्णोर्विशोकं ध्रुवं याति लोकं जराजन्मशोकं पुनर्विंदते नो ॥ 9 ॥ इति श्री परमहंसस्वामि ब्रह्मानंदविरचितं श्रीहरिस्तोत्रम् ॥