Narayaniyam Dashaka 27 (नारायणीयं दशक 27)

नारायणीयं दशक 27 (Narayaniyam Dashaka 27) दर्वासास्सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूयः । नागेंद्रप्रतिमृदिते शशाप शक्रं का क्षांतिस्त्वदितरदेवतांशजानाम् ॥1॥ शापेन प्रथितजरेऽथ निर्जरेंद्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु । शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव समं भवंतमापुः ॥2॥ ब्रह्माद्यैः स्तुतमहिमा चिरं तदानीं प्रादुष्षन् वरद पुरः परेण धाम्ना । हे देवा दितिजकुलैर्विधाय संधिं पीयूषं परिमथतेति पर्यशास्त्वम् ॥3॥ संधानं कृतवति दानवैः सुरौघे मंथानं नयति मदेन मंदराद्रिम् । भ्रष्टेऽस्मिन् बदरमिवोद्वहन् खगेंद्रे सद्यस्त्वं विनिहितवान् पयःपयोधौ ॥4॥ आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले । प्रारब्धे मथनविधौ सुरासुरैस्तै- र्व्याजात्त्वं भुजगमुखेऽकरोस्सुरारीन् ॥5॥ क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने । देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥6॥ वज्रातिस्थिरतरकर्परेण विष्णो विस्तारात्परिगतलक्षयोजनेन । अंभोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥7॥ उन्मग्ने झटिति तदा धराधरेंद्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे । आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥8॥ उद्दामभ्रमणजवोन्नमद्गिरींद्र- न्यस्तैकस्थिरतरहस्तपंकजं त्वाम् । अभ्रांते विधिगिरिशादयः प्रमोदा- दुद्भ्रांता नुनुवुरुपात्तपुष्पवर्षाः ॥9॥ दैत्यौघे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किंचिदार्ते । कारुण्यात्तव किल देव वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसंघान् ॥10॥ उद्भ्राम्यद्बहुतिमिनक्रचक्रवाले तत्राब्धौ चिरमथितेऽपि निर्विकारे । एकस्त्वं करयुगकृष्टसर्पराजः संराजन् पवनपुरेश पाहि रोगात् ॥11॥