Narayaniyam Dashaka 64 (नारायणीयं दशक 64)

नारायणीयं दशक 64 (Narayaniyam Dashaka 64) आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः । विश्वेश्वरं त्वामभिमत्य विश्वे नंदं भवज्जातकमन्वपृच्छन् ॥1॥ गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः । पूर्वाधिकस्त्वय्यनुराग एषामैधिष्ट तावत् बहुमानभारः ॥2॥ ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या। उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥3॥ स्नेहस्नुतैस्त्वां सुरभिः पयोभिर्गोविंदनामांकितमभ्यषिंचत् । ऐरावतोपाहृतदिव्यगंगापाथोभिरिंद्रोऽपि च जातहर्षः ॥4॥ जगत्त्रयेशे त्वयि गोकुलेशे तथाऽभिषिक्ते सति गोपवाटः । नाकेऽपि वैकुंठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥5॥ कदाचिदंतर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण । नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥6॥ ससंभ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् । उपागतस्तत्क्षणमात्मगेहं पिताऽवदत्तच्चरितं निजेभ्यः ॥7॥ हरिं विनिश्चित्य भवंतमेतान् भवत्पदालोकनबद्धतृष्णान् ॥ निरीक्ष्य विष्णो परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥8॥ स्फुरत्परानंदरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ । चिरं निमग्नाः खलु गोपसंघास्त्वयैव भूमन् पुनरुद्धृतास्ते ॥9॥ करबदरवदेवं देव कुत्रावतारे निजपदमनवाप्यं दर्शितं भक्तिभाजाम् । तदिह पशुपरूपी त्वं हि साक्षात् परात्मा पवनपुरनिवासिन् पाहि मामामयेभ्यः ॥10॥