Narayaniyam Dashaka 69 (नारायणीयं दशक 69)

नारायणीयं दशक 69 (Narayaniyam Dashaka 69) केशपाशधृतपिंछिकाविततिसंचलन्मकरकुंडलं हारजालवनमालिकाललितमंगरागघनसौरभम् । पीतचेलधृतकांचिकांचितमुदंचदंशुमणिनूपुरं रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥1॥ तावदेव कृतमंडने कलितकंचुलीककुचमंडले गंडलोलमणिकुंडले युवतिमंडलेऽथ परिमंडले । अंतरा सकलसुंदरीयुगलमिंदिरारमण संचरन् मंजुलां तदनु रासकेलिमयि कंजनाभ समुपादधाः ॥2॥ वासुदेव तव भासमानमिह रासकेलिरससौरभं दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला । वेषभूषणविलासपेशलविलासिनीशतसमावृता नाकतो युगपदागता वियति वेगतोऽथ सुरमंडली ॥3॥ वेणुनादकृततानदानकलगानरागगतियोजना- लोभनीयमृदुपादपातकृततालमेलनमनोहरम् । पाणिसंक्वणितकंकणं च मुहुरंसलंबितकरांबुजं श्रोणिबिंबचलदंबरं भजत रासकेलिरसडंबरम् ॥4॥ स्पर्धया विरचितानुगानकृततारतारमधुरस्वरे नर्तनेऽथ ललितांगहारलुलितांगहारमणिभूषणे । सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं चिन्मये त्वयि निलीयमानमिव सम्मुमोह सवधूकुलम् ॥5॥ स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपांगना कांतमंसमवलंबते स्म तव तांतिभारमुकुलेक्षणा ॥ काचिदाचलितकुंतला नवपटीरसारघनसौरभं वंचनेन तव संचुचुंब भुजमंचितोरुपुलकांकुरा ॥6॥ कापि गंडभुवि सन्निधाय निजगंडमाकुलितकुंडलं पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् । इंदिराविहृतिमंदिरं भुवनसुंदरं हि नटनांतरे त्वामवाप्य दधुरंगनाः किमु न सम्मदोन्मददशांतरम् ॥7॥