Narayaniyam Dashaka 39 (नारायणीयं दशक 39)

नारायणीयं दशक 39 (Narayaniyam Dashaka 39) भवंतमयमुद्वहन् यदुकुलोद्वहो निस्सरन् ददर्श गगनोच्चलज्जलभरां कलिंदात्मजाम् । अहो सलिलसंचयः स पुनरैंद्रजालोदितो जलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥1॥ प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका- मपावृतकवाटिकां पशुपवाटिकामाविशन् । भवंतमयमर्पयन् प्रसवतल्पके तत्पदा- द्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥2॥ ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्- भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् । विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा- डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥3॥ ध्रुवं कपटशालिनो मधुहरस्य माया भवे- दसाविति किशोरिकां भगिनिकाकरालिंगिताम् । द्विपो नलिनिकांतरादिव मृणालिकामाक्षिप- न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥4॥ ततः भवदुपासको झटिति मृत्युपाशादिव प्रमुच्य तरसैव सा समधिरूढरूपांतरा । अधस्तलमजग्मुषी विकसदष्टबाहुस्फुर- न्महायुधमहो गता किल विहायसा दिद्युते ॥5॥ नृशंसतर कंस ते किमु मया विनिष्पिष्टया बभूव भवदंतकः क्वचन चिंत्यतां ते हितम् । इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी मरुद्गणपणायिता भुवि च मंदिराण्येयुषी ॥6॥ प्रगे पुनरगात्मजावचनमीरिता भूभुजा प्रलंबबकपूतनाप्रमुखदानवा मानिनः । भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥7॥ ततः पशुपमंदिरे त्वयि मुकुंद नंदप्रिया- प्रसूतिशयनेशये रुदति किंचिदंचत्पदे । विबुध्य वनिताजनैस्तनयसंभवे घोषिते मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥8॥ अहो खलु यशोदया नवकलायचेतोहरं भवंतमलमंतिके प्रथममापिबंत्या दृशा । पुनः स्तनभरं निजं सपदि पाययंत्या मुदा मनोहरतनुस्पृशा जगति पुण्यवंतो जिताः ॥9॥ भवत्कुशलकाम्यया स खलु नंदगोपस्तदा प्रमोदभरसंकुलो द्विजकुलाय किन्नाददात् । तथैव पशुपालकाः किमु न मंगलं तेनिरे जगत्त्रितयमंगल त्वमिह पाहि मामामयात् ॥10॥