Narayaniyam Dashaka 77 (नारायणीयं दशक 77)

नारायणीयं दशक 77 (Narayaniyam Dashaka 77) सैरंध्र्यास्तदनु चिरं स्मरातुराया यातोऽभूः सुललितमुद्धवेन सार्धम् । आवासं त्वदुपगमोत्सवं सदैव ध्यायंत्याः प्रतिदिनवाससज्जिकायाः ॥1॥ उपगते त्वयि पूर्णमनोरथां प्रमदसंभ्रमकंप्रपयोधराम् । विविधमाननमादधतीं मुदा रहसि तां रमयांचकृषे सुखम् ॥2॥ पृष्टा वरं पुनरसाववृणोद्वराकी भूयस्त्वया सुरतमेव निशांतरेषु । सायुज्यमस्त्विति वदेत् बुध एव कामं सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ॥3॥ ततो भवान् देव निशासु कासुचिन्मृगीदृशं तां निभृतं विनोदयन् । अदादुपश्लोक इति श्रुतं सुतं स नारदात् सात्त्वततंत्रविद्बबभौ ॥4॥ अक्रूरमंदिरमितोऽथ बलोद्धवाभ्या- मभ्यर्चितो बहु नुतो मुदितेन तेन । एनं विसृज्य विपिनागतपांडवेय- वृत्तं विवेदिथ तथा धृतराष्ट्र्चेष्टाम् ॥5॥ विघाताज्जामातुः परमसुहृदो भोजनृपते- र्जरासंधे रुंधत्यनवधिरुषांधेऽथ मथुराम् । रथाद्यैर्द्योर्लब्धैः कतिपयबलस्त्वं बलयुत- स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥6॥ बद्धं बलादथ बलेन बलोत्तरं त्वं भूयो बलोद्यमरसेन मुमोचिथैनम् । निश्शेषदिग्जयसमाहृतविश्वसैन्यात् कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥7॥ भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो युद्धं त्वया व्यधित षोडशकृत्व एवम् । अक्षौहिणीः शिव शिवास्य जघंथ विष्णो संभूय सैकनवतित्रिशतं तदानीम् ॥8॥ अष्टादशेऽस्य समरे समुपेयुषि त्वं दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या । त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये तत्राऽथ योगबलतः स्वजनाननैषीः ॥9॥ पदभ्यां त्वां पद्ममाली चकित इव पुरान्निर्गतो धावमानो म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः । सुप्तेनांघ्र्याहतेन द्रुतमथ मुचुकुंदेन भस्मीकृतेऽस्मिन् भूपायास्मै गुहांते सुललितवपुषा तस्थिषे भक्तिभाजे ॥10॥