Narayaniyam Dashaka 42 (नारायणीयं दशक 42)

नारायणीयं दशक 42 (Narayaniyam Dashaka 42) कदापि जन्मर्क्षदिने तव प्रभो निमंत्रितज्ञातिवधूमहीसुरा । महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥1॥ ततो भवत्त्राणनियुक्तबालकप्रभीतिसंक्रंदनसंकुलारवैः । विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥2॥ ततस्तदाकर्णनसंभ्रमश्रमप्रकंपिवक्षोजभरा व्रजांगनाः । भवंतमंतर्ददृशुस्समंततो विनिष्पतद्दारुणदारुमध्यगम् ॥3॥ शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नंदः पशुपाश्च भूसुराः । भवंतमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥4॥ कस्को नु कौतस्कुत एष विस्मयो विशंकटं यच्छकटं विपाटितम् । न कारणं किंचिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥5॥ कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदांबुजाहतम् । मया मया दृष्टमनो विपर्यगादितीश ते पालकबालका जगुः ॥6॥ भिया तदा किंचिदजानतामिदं कुमारकाणामतिदुर्घटं वचः । भवत्प्रभावाविदुरैरितीरितं मनागिवाशंक्यत दृष्टपूतनैः ॥7॥ प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ। इति प्रसर्पत्करुणातरंगितास्त्वदंगमापस्पृशुरंगनाजनाः ॥8॥ अये सुतं देहि जगत्पतेः कृपातरंगपातात्परिपातमद्य मे । इति स्म संगृह्य पिता त्वदंगकं मुहुर्मुहुः श्लिष्यति जातकंटकः ॥9॥ अनोनिलीनः किल हंतुमागतः सुरारिरेवं भवता विहिंसितः । रजोऽपि नो दृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् ॥10॥ प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लंभितमंगलाशिषः । व्रजं निजैर्बाल्यरसैर्विमोहयन् मरुत्पुराधीश रुजां जहीहि मे ॥11॥