Narayaniyam Dashaka 45 (नारायणीयं दशक 45)

नारायणीयं दशक 45 (Narayaniyam Dashaka 45) अयि सबल मुरारे पाणिजानुप्रचारैः किमपि भवनभागान् भूषयंतौ भवंतौ । चलितचरणकंजौ मंजुमंजीरशिंजा- श्रवणकुतुकभाजौ चेरतुश्चारुवेगात् ॥1॥ मृदु मृदु विहसंतावुन्मिषद्दंतवंतौ वदनपतितकेशौ दृश्यपादाब्जदेशौ । भुजगलितकरांतव्यालगत्कंकणांकौ मतिमहरतमुच्चैः पश्यतां विश्वनृणाम् ॥2॥ अनुसरति जनौघे कौतुकव्याकुलाक्षे किमपि कृतनिनादं व्याहसंतौ द्रवंतौ । वलितवदनपद्मं पृष्ठतो दत्तदृष्टी किमिव न विदधाथे कौतुकं वासुदेव ॥3॥ द्रुतगतिषु पतंतावुत्थितौ लिप्तपंकौ दिवि मुनिभिरपंकैः सस्मितं वंद्यमानौ । द्रुतमथ जननीभ्यां सानुकंपं गृहीतौ मुहुरपि परिरब्धौ द्राग्युवां चुंबितौ च ॥4॥ स्नुतकुचभरमंके धारयंती भवंतं तरलमति यशोदा स्तन्यदा धन्यधन्या । कपटपशुप मध्ये मुग्धहासांकुरं ते दशनमुकुलहृद्यं वीक्ष्य वक्त्रं जहर्ष ॥5॥ तदनुचरणचारी दारकैस्साकमारा- न्निलयततिषु खेलन् बालचापल्यशाली । भवनशुकविडालान् वत्सकांश्चानुधावन् कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥6॥ हलधरसहितस्त्वं यत्र यत्रोपयातो विवशपतितनेत्रास्तत्र तत्रैव गोप्यः । विगलितगृहकृत्या विस्मृतापत्यभृत्या मुरहर मुहुरत्यंताकुला नित्यमासन् ॥7॥ प्रतिनवनवनीतं गोपिकादत्तमिच्छन् कलपदमुपगायन् कोमलं क्वापि नृत्यन् । सदययुवतिलोकैरर्पितं सर्पिरश्नन् क्वचन नवविपक्वं दुग्धमप्यापिबस्त्वम् ॥8॥ मम खलु बलिगेहे याचनं जातमास्ता- मिह पुनरबलानामग्रतो नैव कुर्वे । इति विहितमतिः किं देव संत्यज्य याच्ञां दधिघृतमहरस्त्वं चारुणा चोरणेन ॥9॥ तव दधिघृतमोषे घोषयोषाजनाना- मभजत हृदि रोषो नावकाशं न शोकः । हृदयमपि मुषित्वा हर्षसिंधौ न्यधास्त्वं स मम शमय रोगान् वातगेहाधिनाथ ॥10॥ शाखाग्रे विधुं विलोक्य फलमित्यंबां च तातं मुहुः संप्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि। चित्रं देव शशी स ते कर्मगात् किं ब्रूमहे संपतः ज्योतिर्मंडलपूरिताखिलवपुः प्रागा विराड्रूपताम् ॥ 11॥ किं किं बतेदमिति संभ्रम भाजमेनं ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् । मायां पुनस्तनय-मोहमयीं वितन्वन् आनंदचिन्मय जगन्मय पाहि रोगात् ॥12॥