Narayaniyam Dashaka 63 (नारायणीयं दशक 63)

नारायणीयं दशक 63 (Narayaniyam Dashaka 63) ददृशिरे किल तत्क्षणमक्षत- स्तनितजृंभितकंपितदिक्तटाः । सुषमया भवदंगतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥1॥ विपुलकरकमिश्रैस्तोयधारानिपातै- र्दिशिदिशि पशुपानां मंडले दंड्यमाने । कुपितहरिकृतान्नः पाहि पाहीति तेषां वचनमजित श्रृण्वन् मा बिभीतेत्यभाणीः ॥2॥ कुल इह खलु गोत्रो दैवतं गोत्रशत्रो- र्विहतिमिह स रुंध्यात् को नु वः संशयोऽस्मिन् । इति सहसितवादी देव गोवर्द्धनाद्रिं त्वरितमुदमुमूलो मूलतो बालदोर्भ्याम् ॥3॥ तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत् सिकतिलमृदुदेशे दूरतो वारितापे । परिकरपरिमिश्रान् धेनुगोपानधस्ता- दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥4॥ भवति विधृतशैले बालिकाभिर्वयस्यै- रपि विहितविलासं केलिलापादिलोले । सविधमिलितधेनूरेकहस्तेन कंडू- यति सति पशुपालास्तोषमैषंत सर्वे ॥5॥ अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् । किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥6॥ अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् । इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥7॥ अचलति त्वयि देव पदात् पदं गलितसर्वजले च घनोत्करे । अपहृते मरुता मरुतां पति- स्त्वदभिशंकितधीः समुपाद्रवत् ॥8॥ शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते । भुवि विभो समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥9॥ धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः । इति नुतस्त्रिदशैः कमलापते गुरुपुरालय पालय मां गदात् ॥10॥