Narayaniyam Dashaka 66 (नारायणीयं दशक 66)

नारायणीयं दशक 66 (Narayaniyam Dashaka 66) उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । अभिवांछितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥1॥ गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥2॥ आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः । मा मा करुणासिंधो परित्यजेत्यतिचिरं विलेपुस्ताः ॥3॥ तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् । ताभिस्समं प्रवृत्तो यमुनापुलिनेषु काममभिरंतुम् ॥4॥ चंद्रकरस्यंदलसत्सुंदरयमुनातटांतवीथीषु । गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥5॥ सुमधुरनर्मालपनैः करसंग्रहणैश्च चुंबनोल्लासैः । गाढालिंगनसंगैस्त्वमंगनालोकमाकुलीचकृषे ॥6॥ वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् । तदपि विभो रसविवशस्वांतानां कांत सुभ्रुवामदधाः ॥7॥ कंदलितघर्मलेशं कुंदमृदुस्मेरवक्त्रपाथोजम् । नंदसुत त्वां त्रिजगत्सुंदरमुपगूह्य नंदिता बालाः ॥8॥ विरहेष्वंगारमयः शृंगारमयश्च संगमे हि त्वम् नितरामंगारमयस्तत्र पुनस्संगमेऽपि चित्रमिदम् ॥9॥ राधातुंगपयोधरसाधुपरीरंभलोलुपात्मानम् । आराधये भवंतं पवनपुराधीश शमय सकलगदान् ॥10॥