Narayaniyam Dashaka 85 (नारायणीयं दशक 85)

नारायणीयं दशक 85 (Narayaniyam Dashaka 85) ततो मगधभूभृता चिरनिरोधसंक्लेशितं शताष्टकयुतायुतद्वितयमीश भूमीभृताम् । अनाथशरणाय ते कमपि पूरुषं प्राहिणो- दयाचत स मागधक्षपणमेव किं भूयसा ॥1॥ यियासुरभिमागधं तदनु नारदोदीरिता- द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः । विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥2॥ अशेषदयितायुते त्वयि समागते धर्मजो विजित्य सहजैर्महीं भवदपांगसंवर्धितैः । श्रियं निरुपमां वहन्नहह भक्तदासायितं भवंतमयि मागधे प्रहितवान् सभीमार्जुनम् ॥3॥ गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो ययाच समरोत्सवं द्विजमिषेण तं मागधम् । अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन् निरीक्ष्य सह जिष्णुना त्वमपि राजयुद्ध्वा स्थितः ॥4॥ अशांतसमरोद्धतं बिटपपाटनासंज्ञया निपात्य जररस्सुतं पवनजेन निष्पाटितम् । विमुच्य नृपतीन् मुदा समनुगृह्य भक्तिं परां दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥5॥ प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् । त्वमप्ययि जगत्पते द्विजपदावनेजादिकं चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥6॥ ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं विचार्य सहदेववागनुगतः स धर्मात्मजः । व्यधत्त भवते मुदा सदसि विश्वभूतात्मने तदा ससुरमानुषं भुवनमेव तृप्तिं दधौ ॥7॥ ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो सभाजयति को जडः पशुपदुर्दुरूटं वटुम् । इति त्वयि स दुर्वचोविततिमुद्वमन्नासना- दुदापतदुदायुधः समपतन्नमुं पांडवाः ॥8॥ निवार्य निजपक्षगानभिमुखस्यविद्वेषिण- स्त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा । जनुस्त्रितयलब्धया सततचिंतया शुद्धधी- स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥9॥ ततः सुमहिते त्वया क्रतुवरे निरूढे जनो ययौ जयति धर्मजो जयति कृष्ण इत्यालपन्। खलः स तु सुयोधनो धुतमनास्सपत्नश्रिया मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥10॥ तदा हसितमुत्थितं द्रुपदनंदनाभीमयो- रपांगकलया विभो किमपि तावदुज्जृंभयन् । धराभरनिराकृतौ सपदि नाम बीजं वपन् जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥11॥