Uddhava Gita - Chapter 1 (उद्धवगीता - प्रथमोऽध्यायः)

उद्धवगीता - प्रथमोऽध्यायः (Uddhava Gita - Chapter 1) श्रीराधाकृष्णाभ्यां नमः । श्रीमद्भागवतपुराणम् । एकादशः स्कंधः । उद्धव गीता । अथ प्रथमोऽध्यायः । श्रीबादरायणिः उवाच । कृत्वा दैत्यवधं कृष्णः सरमः यदुभिः वृतः । भुवः अवतारवत् भारं जविष्ठन् जनयन् कलिम् ॥ 1॥ ये कोपिताः सुबहु पांडुसुताः सपत्नैः दुर्द्यूतहेलनकचग्रहण आदिभिः तान् । कृत्वा निमित्तं इतर इतरतः समेतान् हत्वा नृपान् निरहरत् क्षितिभारं ईशः ॥ 2॥ भूभारराजपृतना यदुभिः निरस्य गुप्तैः स्वबाहुभिः अचिंतयत् अप्रमेयः । मन्ये अवनेः ननु गतः अपि अगतं हि भारम् यत् यादवं कुलं अहो हि अविषह्यं आस्ते ॥ 3॥ न एव अन्यतः परिभवः अस्य भवेत् कथंचित् मत् संश्रयस्य विभव उन्नहन् अस्य नित्यम् । अंतःकलिं यदुकुलस्य विध्हाय वेणुः तंबस्य वह्निं इव शांतिं उपैमि धाम ॥ 4॥ एवं व्यवसितः राजन् सत्यसंकल्पः ईश्वरः । शापव्याजेन विप्राणां संजह्वे स्वकुलं विभुः ॥ 5॥ स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् । गीर्भिः ताः स्मरतां चित्तं पदैः तान् ईक्षतां क्रिया ॥ 6॥ आच्छिद्य कीर्तिं सुश्लोकां वितत्य हि अंजसा नु कौ । तमः अनया तरिष्यंति इति अगात् स्वं पदं ईश्वरः ॥ 7॥ राजा उवाच । ब्रह्मण्यानां वदान्यानां नित्यं वृद्धौपसेविनाम् । विप्रशापः कथं अभूत् वृष्णीनां कृष्णचेतसाम् ॥ 8॥ यत् निमित्तः सः वै शापः यादृशः द्विजसत्तम । कथं एकात्मनां भेदः एतत् सर्वं वदस्व मे ॥ 9॥ श्रीशुकः उवाच । बिभ्रत् वपुः सकलसुंदरसंनिवेशम् कर्माचरन् भुवि सुमंगलं आप्तकामः । आस्थाय धाम रममाणः उदारकीर्तिः संहर्तुं ऐच्छत कुलं स्थितकृत्यशेषः ॥ 10॥ कर्माणि पुण्यनिवहानि सुमंगलानि गायत् जगत् कलिमलापहराणि कृत्वा । काल आत्मना निवसता यदुदेवगेहे पिंडारकं समगमन् मुनयः निसृष्टाः ॥ 11॥ विश्वामित्रः असितः कण्वः दुर्वासाः भृगुः अंगिराः । कश्यपः वामदेवः अत्रिः वसिष्ठः नारद आदयः ॥ 12॥ क्रीडंतः तान् उपव्रज्य कुमाराः यदुनंदनाः । उपसंगृह्य पप्रच्छुः अविनीता विनीतवत् ॥ 13॥ ते वेषयित्वा स्त्रीवेषैः सांबं जांबवतीसुतम् । एषा पृच्छति वः विप्राः अंतर्वत् न्यसित ईक्षणा ॥ 14॥ प्रष्टुं विलज्जति साक्षात् प्रब्रूत अमोघदर्शनाः । प्रसोष्यंति पुत्रकामा किंस्वित् संजनयिष्यति ॥ 15॥ एवं प्रलब्ध्वा मुनयः तान् ऊचुः कुपिता नृप । जनयिष्यति वः मंदाः मुसलं कुलनाशनम् ॥ 16॥ तत् श‍ऋत्वा ते अतिसंत्रस्ताः विमुच्य सहसोदरम् । सांबस्य ददृशुः तस्मिन् मुसलं खलु अयस्मयम् ॥ 17॥ किं कृतं मंदभाग्यैः किं वदिष्यंति नः जनाः । इति विह्वलिताः गेहान् आदाय मुसलं ययुः ॥ 18॥ तत् च उपनीय सदसि परिम्लानमुखश्रियः । राज्ञः आवेदयान् चक्रुः सर्वयादवसंनिधौ ॥ 19॥ श्रुत्वा अमोघं विप्रशापं दृष्ट्वा च मुसलं नृप । विस्मिताः भयसंत्रस्ताः बभूवुः द्वारकौकसः ॥ 20॥ तत् चूर्णयित्वा मुसलं यदुराजः सः आहुकः । समुद्रसलिले प्रास्यत् लोहं च अस्य अवशेषितम् ॥ 21॥ कश्चित् मत्स्यः अग्रसीत् लोहं चूर्णानि तरलैः ततः । उह्यमानानि वेलायां लग्नानि आसन् किल ऐरिकाः ॥ 22॥ मत्स्यः गृहीतः मत्स्यघ्नैः जालेन अन्यैः सह अर्णवे । तस्य उदरगतं लोहं सः शल्ये लुब्धकः अकरोत् ॥ 23॥ भगवान् ज्ञातसर्वार्थः ईश्वरः अपि तदन्यथा । कर्तुं न ऐच्छत् विप्रशापं कालरूपी अन्वमोदत ॥ 24॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे विप्रशापो नाम प्रथमोऽध्यायः ॥