Radha Kavacha (श्रीराधाकवचम्)

॥ श्रीराधाकवचम् ॥ (Radha Kavacha) श्रीगणेशाय नमः । पार्वत्युवाच कैलासिअवासिन् भगवन् भक्तानुग्रहकारक । राधिकाकवचं पुण्यं कथयस्व मम प्रभो ॥ १॥ यद्यस्ति करुणा नाथ त्राहि मां दुःखतो भयात् । त्वमेव शरणं नाथ शूलपाणे पिनाकधृक् ॥ २॥ शिव उवाच शृणुष्व गिरिजे तुभ्यं कवचं पूर्वसूचितम् । सर्वरक्षाकरं पुण्यं सर्वहत्याहरं परम् ॥ ३॥ हरिभक्तिप्रदं साक्षाद्भुक्तिमुक्तिप्रसाधनम् । त्रैलोक्याकर्षणं देवि हरिसान्निध्यकारकम् ॥ ४॥ सर्वत्र जयदं देवि सर्वशत्रुभयावहम् । सर्वेषां चैव भूतानां मनोवृत्तिहरं परम् ॥ ५॥ चतुर्धा मुक्तिजनकं सदानन्दकरं परम् । राजसूयाश्वमेधानां यज्ञानां फलदायकम् ॥ ६॥ इदं कवचमज्ञात्वा राधामन्त्रं च यो जपेत् । स नाप्नोति फलं तस्य विघ्नास्तस्य पदे पदे ॥ ७॥ ऋषिरस्य महादेवोऽनुष्टुप् छन्दश्च कीर्तितम् । राधाऽस्य देवता प्रोक्ता रां बीजं कीलकं स्मृतम् ॥ ८॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । श्रीराधा मे शिरः पातु ललाटं राधिका तथा ॥ ९॥ श्रीमती नेत्रयुगलं कर्णौ गोपेन्द्रनन्दिनी । हरिप्रिया नासिकां च भ्रूयुगं शशिशोभना ॥ १०॥ ओष्ठं पातु कृपादेवी अधरं गोपिका तथा । वृषभानुसुता दन्तांश्चिबुकं गोपनन्दिनी ॥ ११॥ चन्द्रावली पातु गण्डं जिह्वां कृष्णप्रिया तथा । कण्ठं पातु हरिप्राणा हृदयं विजया तथा ॥ १२॥ बाहू द्वौ चन्द्रवदना उदरं सुबलस्वसा । कोटियोगान्विता पातु पादौ सौभद्रिका तथा ॥ १३॥ नखांश्चन्द्रमुखी पातु गुल्फौ गोपालवल्लभा । नखान् विधुमुखी देवी गोपी पादतलं तथा ॥ १४॥ शुभप्रदा पातु पृष्ठं कुक्षौ श्रीकान्तवल्लभा । जानुदेशं जया पातु हरिणी पातु सर्वतः ॥ १५॥ वाक्यं वाणी सदा पातु धनागारं धनेश्वरी । पूर्वां दिशं कृष्णरता कृष्णप्राणा च पश्चिमाम् ॥ १६॥ उत्तरां हरिता पातु दक्षिणां वृषभानुजा । चन्द्रावली नैशमेव दिवा क्ष्वेडितमेखला ॥ १७॥ सौभाग्यदा मध्यदिने सायाह्ने कामरूपिणी । रौद्री प्रातः पातु मां हि गोपिनी रजनीक्षये ॥ १८॥ हेतुदा सङ्गवे पातु केतुमाला दिवार्धके । शेषाऽपराह्णसमवे शमिता सर्वसन्धिषु ॥ १९॥ योगिनी भोगसमये रतौ रतिप्रदा सदा । कामेशी कौतुके नित्यं योगे रत्नावली मम ॥ २०॥ सर्वदा सर्वकार्येषु राधिका कृष्णमानसा । इत्येतत्कथितं देवि कवचं परमाद्भुतम् ॥ २१॥ सर्वरक्षाकरं नाम महारक्षाकरं परम् । प्रातर्मध्याह्नसमये सायाह्ने प्रपठेद्यदि ॥ २२॥ सर्वार्थसिद्धिस्तस्य स्याद्यन्मनसि वर्तते । राजद्वारे सभायां च सङ्ग्रामे शत्रुसङ्कटे ॥ २३॥ प्राणार्थनाशसमये यः पठेत्प्रयतो नरः । तस्य सिद्धिर्भवेद्देवि न भयं विद्यते क्वचित् ॥ २४॥ आराधिता राधिका च तेन सत्यं न संशयः । गङ्गास्नानाद्धरेर्नामग्रहणाद्यत्फलं लभेत् ॥ २५॥ तत्फलं तस्य भवति यः पठेत्प्रयतः शुचिः । हरिद्रारोचनाचन्द्रमण्डितं हरिचन्दनम् ॥ २६॥ कृत्वा लिखित्वा भूर्जे च धारयेन्मस्तके भुजे । कण्ठे वा देवदेवेशि स हरिर्नात्र संशयः ॥ २७॥ कवचस्य प्रसादेन ब्रह्मा सृष्टिं स्थितिं हरिः । संहारं चाहं नियतं करोमि कुरुते तथा ॥ २८॥ वैष्णवाय विशुद्धाय विरागगुणशालिने । दद्यात्कवचमव्यग्रमन्यथा नाशमाप्नुयात् ॥ २९॥ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे राधाकवचं सम्पूर्णम् ॥