Shri Radhashtakam (श्रीराधाष्टकम्)

॥ श्रीराधाष्टकम् ॥ (Shri Radhashtakam) ॐ दिशिदिशिरचयन्तीं सञ्चयन्नेत्रलक्ष्मीं, विलसितखुरलीभिः खञ्जरीटस्य खेलाम् । हृदयमधुपमल्लीं वल्लवाधीशसूनो-, रखिलगुणगभीरां राधिकामर्चयामि ॥ पितुरिह वृषभानो रत्नवायप्रशस्तिं, जगति किल सयस्ते सुष्ठु विस्तारयन्तीम् । व्रजनृपतिकुमारं खेलयन्तीं सखीभिः, सुरभिनि निजकुण्डे राधिकामर्चयामि ॥ शरदुपचितराकाकौमुदीनाथकीर्त्ति-, प्रकरदमनदीक्षादक्षिणस्मेरवक्त्राम् । नटयदभिदपाङ्गोत्तुङ्गितानं गरङ्गां, वलितरुचिररङ्गां राधिकामर्चयामि ॥ विविधकुसुमवृन्दोत्फुल्लधम्मिल्लधाटी-, विघटितमदघृर्णात्केकिपिच्छुप्रशस्तिम् । मधुरिपुमुखबिम्बोद्गीर्णताम्बूलराग-, स्फुरदमलकपोलां राधिकामर्चयामि ॥ नलिनवदमलान्तःस्नेहसिक्तां तरङ्गा-, मखिलविधिविशाखासख्यविख्यातशीलाम् । स्फुरदघभिदनर्घप्रेममाणिक्यपेटीं, धृतमधुरविनोदां राधिकामर्चयामि ॥ अतुलमहसिवृन्दारण्यराज्येभिषिक्तां, निखिलसमयभर्तुः कार्तिकस्याधिदेवीम् । अपरिमितमुकुन्दप्रेयसीवृन्दमुख्यां, जगदघहरकीर्तिं राधिकामर्चयामि ॥ हरिपदनखकोटीपृष्ठपर्यन्तसीमा-, तटमपि कलयन्तीं प्राणकोटेरभीष्टम् । प्रमुदितमदिराक्षीवृन्दवैदग्ध्यदीक्षा-, गुरुमपि गुरुकीर्तिं राधिकामर्चयामि ॥ अमलकनकपट्टीदृष्टकाश्मीरगौरीं, मधुरिमलहरीभिः सम्परीतां किशोरीम् । हरिभुजपरिरब्ध्वां लघ्वरोमाञ्चपालीं, स्फुरदरुणदुकूलां राधिकामर्चयामि ॥ तदमलमधुरिम्णां काममाधाररूपं, परिपठति वरिष्ठं सुष्ठु राधाष्टकं यः । अहिमकिरणपुत्रीकूलकल्याणचन्द्रः, स्फुटमखिलमभीष्टं तस्य तुष्टस्तनोति ॥ ॥ इति श्रीराधाष्टकं सम्पूर्णम् ॥