Shri Radhakund Ashtakam (श्री राधाकुण्ड अष्टकम)

॥श्री राधाकुण्ड अष्टकम॥ (Shri Radhakund Ashtakam) वृषभदनुजनाशात् नर्मधर्मोक्तिरङ्गैः, निखिलनिजतनूभिर्यत्स्वहस्तेन पूर्णम् । प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदैः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ व्रजभुवि मुरशत्रोः प्रेयसीनां निकामैः, असुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् । जनयति हृदि भूमौ स्नातुरुच्चैः प्रियं यत्, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ अघरिपुरपि यत्नादत्र देव्याः प्रसाद-, प्रसरकृतकटाक्षप्राप्तिकामः प्रकामम् । अनुसरति यदुच्चैः स्नानसेवानुबन्धैः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं, व्रजमधुरकिशोरीमौलिरत्नप्रियेव । परिचितमपि नाम्ना यच्च तेनैव तस्याः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ अपि जन इह कश्चिद्यस्य सेवाप्रसादैः, प्रणयसुरलता स्यात्तस्य गोष्ठेन्द्रसूनोः । सपदि किल मदीशा दास्यपुष्पप्रशस्या, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ततमधुरनिकुञ्जाः क्लृप्तनामान उच्चैः, निजपरिजनवर्गैः संविभज्याश्रितास्तैः । मधुकररुतरम्या यस्य राजन्ति काम्याः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ततभुवि वरवेद्यं यस्य नर्मातिहृद्यं, मधुरमधुरवार्तां गोष्ठचन्द्रस्य भङ्ग्या । प्रथयितुमित ईशप्राणसख्यालिभिः सा, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ अनुदिनमतिरङ्गैः प्रेममत्तालिसङ्घैः, वरसरसिजगन्धैः हारिवारिप्रपूर्णे । विहरत इह यस्मन् दम्पती तौ प्रमत्तौ, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ । इति राधाकुण्डाष्टकं समाप्तम् ।