Shri Ram Kavacha (श्री राम कवचम्)

॥ श्री राम कवचम् ॥ (Shri Ram Kavacha) ॥ अगस्तिरुवाच ॥ आजानुबाहुमरविन्ददळायताक्षाजन्म शुद्धरस हास मुखप्रसादम् । श्यामं गृहीत शरचाप मुदाररूपम् । रामं सराम मभिराम मनुस्मरामि ॥ १॥ श्रुणु वक्ष्याम्यहं सर्वं सुत्तिक्ष्ण मुनिसत्तम । श्रीरामकवचं पुण्यं सर्वकाम प्रदायकम् ॥ २॥ अद्वैतानन्द चैतन्य शुद्ध सत्वैक लक्षणः । बहिरन्तः सुतीक्ष्णात्र रामचन्द्रः प्रकाशते ॥ ३॥ तत्व विद्यार्थिनो नित्यं रमन्ते चित्सुखात्मनि । इति रामपदे नासौ परब्रह्माभिधीयते ॥ ४॥ जयरामेति यन्नाम कीर्तयन् नाभिवर्णयेत् । सर्वपापैर्विनिर्मुक्तो याति विष्णोः परं पदम् ॥ ५॥ श्रीरामेति परं मन्त्रं तदेव परमं पदम् । तदेव तारकं विद्धि जन्म मृत्यु भयापहम् ॥ ६॥ श्री रामेति वदन् ब्रह्मभावमाप्नो त्यसंशयम् ॥ ७॥ ॐ अस्य श्री रामकवचस्य, अगस्त्य ऋषिः । अनुष्टुप् छन्दः । सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता । श्री रामचन्द्र प्रसाद सिद्ध्यर्थं जपे विनियोगः ॥ अथध्यानं प्रवक्ष्यामि सर्वाभीष्ट फलप्रदम् । नीलजीमूत सङ्काशं विद्युद् वर्णाम्बरावृतम् ॥ १॥ कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् । सीतासौमित्रि सहितं जटामकुट धारिणम् ॥ २॥ सासितूरण धनुर्बाण पाणिं दानव मर्दनम् । यदाचोरभये राजभये शत्रुभये तथा ॥ ३॥ ध्यात्वा रघुपतिं कृद्धं कालानल समप्रभम् । चीरकृष्णाजिनधरं भस्मोद्धूळित विग्रहम् ॥ ४॥ आकर्णाकृष्ट सशर कोदण्ड भुजमण्डितम् । रणे रिपून् रावणादीन् तीक्ष्णमार्गण वृष्टिभिः ॥ ५॥ संहरन्तं महावीरं उग्रं ऐन्द्र रथस्थितम् । लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः ॥ ६॥ सुग्रीवद्यैर् माहावीरैः शैल वृक्ष करोद्यतैः । वेगात् करालहुङ्कारैः भुभुक्कार महारवैः ॥ ७॥ नदद्भिः परिवादद्भिः समरे रावणं प्रति । श्रीराम शत्रुसङ्घान् मे हन मर्दय घातय ॥ ८॥ भूतप्रेत पिशाचादीन् श्रीरामशु विनाशय । एवं ध्यात्वा जपेत् राम कवचं सिद्धि दायकम् ॥ ९॥ सुतीक्ष्ण वज्रकवचं श्रुणुवक्ष्याम्यहं शुभम् । श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः ॥ १०॥ दक्षिणे मे रघुवरः पश्चिमे पातु पावनः । उत्तरे मे रघुपतिः भालं दशरथात्मजः ॥ ११॥ भृवोर् दूर्वादळश्यामः तयोर्मध्ये जनार्दनः । श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः ॥ १२॥ घ्राणं मे पातु राजर्षिः कण्ठं मे जानकीपतिः । कर्णमूले ख्रध्वंसी भालं मे रघुवल्लभः ॥ १३॥ जिह्वां मे वाक्पतिः पातु दन्तवल्यौ रघूत्तमः । ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः ॥ १४॥ कण्ठं पातु जगत् वन्द्यः स्कन्धौ मे रावणान्तकः । धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः ॥ १५॥ सर्वाण्यङ्गुळि पर्वाणि हस्तौ मे राक्षसान्तकः । वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः ॥ १६॥ स्तनौ सीतापतिः पातु पार्श्वे मे जगदीश्वरः । मध्यं मे पातु लक्ष्मीशो नभिं मे रघुनायकः ॥ १७॥ कौसल्येयः कटिं पातु पृष्टं दुर्गति नाशनः । गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः ॥ १८॥ ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः । जङ्घे पातु जगद्व्यापी पादौ मे ताटिकान्तकः ॥ १९॥ सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः । ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः ॥ २०॥ पातु श्रीरामभद्रो मे शब्दादीन् विषयानपि । द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च ॥ २१॥ जामतग्न्य महादर्पदळनः पातु तानि मे । सौमित्रि पूर्वजः पातु वागादीनीन्द्रियाणि च ॥ २२॥ रोमाङ्कुराण्यशेषाणि पातु सुग्रीव राज्यदः । वाङ्मनो बुद्ध्यहङ्कारैः ज्ञानाज्ञान कृतानि च ॥ २३॥ जन्मान्तर कृतानीह पापानि विविधानि च । तानि सर्वाणि दग्ध्वाशु हरकोदण्डखण्डनः ॥ २४॥ पातु मां सर्वतो रामः शार्ङ्ग बाणधर: सदा । इति श्रीरामचन्द्रस्य कवचं वज्रसंमितम् ॥ २५॥ गुह्यात् गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तमः । यः पठेत् श्रुणुयाद्वापि श्रावयेद् वा समाहितः ॥ २६॥ स याति परमं स्थानं रामचन्द्र प्रसादतः । महापातकयुक्तो वा गोघ्नो वा भॄणहातथा ॥ २७॥ श्रीरमचन्द्र कवच पठनात् सुद्धि माप्नुयात् । ब्रह्महत्यादिभिः पापैः मुच्यते नात्र संशयः ॥ २८॥ ॥ इति श्री रामकवचं सम्पूर्णम् ॥