Shri Jagannathashtakam ( श्री जगन्नाथाष्टकम्)

॥ श्री जगन्नाथाष्टकम् ॥ (Shri Jagannathashtakam) कदाचित्कालिन्दी तटविपिनसंगीत करबो मुदविरि नारीवदनकमलास्वादमधुपः रमाशम्भुब्रह्माऽमरपतिगणेशाऽर्चितपदो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटे दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते सदा श्रीमद्बृन्दावनवसतिलीलापरिचयो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे वसन्प्रासादान्तः सहजबलभद्रेण बलिना सुभद्रामध्यस्थः सकलसुरसेवावसरदो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ कृपापारावारः सजलजलदश्रेणिरुचिरो रमावाणीसोमस्फुरदमलपद्मोद्भवमुखैः सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ रथारूढो गच्छन्पथि मिलितभूदेवपटलैः स्तुतिप्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः दयासिन्धुर्बन्धुः सकलजगतां सिन्धुसुतया जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि रसानन्दो राधासरसवपुरालिङ्गनसुखो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ न वै प्रार्थ्यं राज्यं न च कनकतां भोगविभवं न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् सदा काले काले प्रमथपतिना गीतचरितो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ हर त्वं संसारं द्रुततरमसारं सुरपते हर त्वं पापानां विततिमपरां यादवपते अहो दीनानाथं निहितमचलं निश्चितपदं जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ॥ इति श्री जगन्नाथाष्टकम् ॥