Totakashtakam (तोटकाष्टकम्)

तोटकाष्टकम् (Totakashtakam) विदिताखिल शास्त्र सुधा जलधे महितोपनिषत्-कथितार्थ निधे । हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ॥ 1 ॥ करुणा वरुणालय पालय मां भवसागर दुःख विदून हृदम् । रचयाखिल दर्शन तत्त्वविदं भव शंकर देशिक मे शरणम् ॥ 2 ॥ भवता जनता सुहिता भविता निजबोध विचारण चारुमते । कलयेश्वर जीव विवेक विदं भव शंकर देशिक मे शरणम् ॥ 3 ॥ भव ऎव भवानिति मॆ नितरां समजायत चेतसि कौतुकिता । मम वारय मोह महाजलधिं भव शंकर देशिक मे शरणम् ॥ 4 ॥ सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शन लालसता । अति दीनमिमं परिपालय मां भव शंकर देशिक मे शरणम् ॥ 5 ॥ जगतीमवितुं कलिताकृतयो विचरंति महामाह सच्छलतः । अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम् ॥ 6 ॥ गुरुपुंगव पुंगवकेतन ते समतामयतां न हि कोऽपि सुधीः । शरणागत वत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम् ॥ 7 ॥ विदिता न मया विशदैक कला न च किंचन कांचनमस्ति गुरो । दृतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम् ॥ 8 ॥