Shri Rama Bhujanga Prayat Stotram (श्री राम भुजंग प्रयात स्तोत्रम्)

श्री राम भुजंग प्रयात स्तोत्रम् (Shri Rama Bhujanga Prayat Stotram) विशुद्धं परं सच्चिदानंदरूपं गुणाधारमाधारहीनं वरेण्यम् । महांतं विभांतं गुहांतं गुणांतं सुखांतं स्वयं धाम रामं प्रपद्ये ॥ 1 ॥ शिवं नित्यमेकं विभुं तारकाख्यं सुखाकारमाकारशून्यं सुमान्यम् । महेशं कलेशं सुरेशं परेशं नरेशं निरीशं महीशं प्रपद्ये ॥ 2 ॥ यदावर्णयत्कर्णमूलेऽंतकाले शिवो राम रामेति रामेति काश्याम् । तदेकं परं तारकब्रह्मरूपं भजेऽहं भजेऽहं भजेऽहं भजेऽहम् ॥ 3 ॥ महारत्नपीठे शुभे कल्पमूले सुखासीनमादित्यकोटिप्रकाशम् । सदा जानकीलक्ष्मणोपेतमेकं सदा रामचंद्रं भजेऽहं भजेऽहम् ॥ 4 ॥ क्वणद्रत्नमंजीरपादारविंदं लसन्मेखलाचारुपीतांबराढ्यम् । महारत्नहारोल्लसत्कौस्तुभांगं नदच्चंचरीमंजरीलोलमालम् ॥ 5 ॥ लसच्चंद्रिकास्मेरशोणाधराभं समुद्यत्पतंगेंदुकोटिप्रकाशम् । नमद्ब्रह्मरुद्रादिकोटीररत्न स्फुरत्कांतिनीराजनाराधितांघ्रिम् ॥ 6 ॥ पुरः प्रांजलीनांजनेयादिभक्तान् स्वचिन्मुद्रया भद्रया बोधयंतम् । भजेऽहं भजेऽहं सदा रामचंद्रं त्वदन्यं न मन्ये न मन्ये न मन्ये ॥ 7 ॥ यदा मत्समीपं कृतांतः समेत्य प्रचंडप्रकोपैर्भटैर्भीषयेन्माम् । तदाविष्करोषि त्वदीयं स्वरूपं सदापत्प्रणाशं सकोदंडबाणम् ॥ 8 ॥ निजे मानसे मंदिरे सन्निधेहि प्रसीद प्रसीद प्रभो रामचंद्र । ससौमित्रिणा कैकयीनंदनेन स्वशक्त्यानुभक्त्या च संसेव्यमान ॥ 9 ॥ स्वभक्ताग्रगण्यैः कपीशैर्महीशै- -रनीकैरनेकैश्च राम प्रसीद । नमस्ते नमोऽस्त्वीश राम प्रसीद प्रशाधि प्रशाधि प्रकाशं प्रभो माम् ॥ 10 ॥ त्वमेवासि दैवं परं मे यदेकं सुचैतन्यमेतत्त्वदन्यं न मन्ये । यतोऽभूदमेयं वियद्वायुतेजो जलोर्व्यादिकार्यं चरं चाचरं च ॥ 11 ॥ नमः सच्चिदानंदरूपाय तस्मै नमो देवदेवाय रामाय तुभ्यम् । नमो जानकीजीवितेशाय तुभ्यं नमः पुंडरीकायताक्षाय तुभ्यम् ॥ 12 ॥ नमो भक्तियुक्तानुरक्ताय तुभ्यं नमः पुण्यपुंजैकलभ्याय तुभ्यम् । नमो वेदवेद्याय चाद्याय पुंसे नमः सुंदरायेंदिरावल्लभाय ॥ 13 ॥ नमो विश्वकर्त्रे नमो विश्वहर्त्रे नमो विश्वभोक्त्रे नमो विश्वमात्रे । नमो विश्वनेत्रे नमो विश्वजेत्रे नमो विश्वपित्रे नमो विश्वमात्रे ॥ 14 ॥ नमस्ते नमस्ते समस्तप्रपंच- -प्रभोगप्रयोगप्रमाणप्रवीण । मदीयं मनस्त्वत्पदद्वंद्वसेवां विधातुं प्रवृत्तं सुचैतन्यसिद्ध्यै ॥ 15 ॥ शिलापि त्वदंघ्रिक्षमासंगिरेणु प्रसादाद्धि चैतन्यमाधत्त राम । नरस्त्वत्पदद्वंद्वसेवाविधाना- -त्सुचैतन्यमेतीति किं चित्रमत्र ॥ 16 ॥ पवित्रं चरित्रं विचित्रं त्वदीयं नरा ये स्मरंत्यन्वहं रामचंद्र । भवंतं भवांतं भरंतं भजंतो लभंते कृतांतं न पश्यंत्यतोऽंते ॥ 17 ॥ स पुण्यः स गण्यः शरण्यो ममायं नरो वेद यो देवचूडामणिं त्वाम् । सदाकारमेकं चिदानंदरूपं मनोवागगम्यं परं धाम राम ॥ 18 ॥ प्रचंडप्रतापप्रभावाभिभूत- -प्रभूतारिवीर प्रभो रामचंद्र । बलं ते कथं वर्ण्यतेऽतीव बाल्ये यतोऽखंडि चंडीशकोदंडदंडम् ॥ 19 ॥ दशग्रीवमुग्रं सपुत्रं समित्रं सरिद्दुर्गमध्यस्थरक्षोगणेशम् । भवंतं विना राम वीरो नरो वा सुरो वाऽमरो वा जयेत्कस्त्रिलोक्याम् ॥ 20 ॥ सदा राम रामेति रामामृतं ते सदाराममानंदनिष्यंदकंदम् । पिबंतं नमंतं सुदंतं हसंतं हनूमंतमंतर्भजे तं नितांतम् ॥ 21 ॥ सदा राम रामेति रामामृतं ते सदाराममानंदनिष्यंदकंदम् । पिबन्नन्वहं नन्वहं नैव मृत्यो- -र्बिभेमि प्रसादादसादात्तवैव ॥ 22 ॥ असीतासमेतैरकोदंडभूषै- -रसौमित्रिवंद्यैरचंडप्रतापैः । अलंकेशकालैरसुग्रीवमित्रै- -ररामाभिधेयैरलं दैवतैर्नः ॥ 23 ॥ अवीरासनस्थैरचिन्मुद्रिकाढ्यै- -रभक्तांजनेयादितत्त्वप्रकाशैः । अमंदारमूलैरमंदारमालै- -ररामाभिधेयैरलं दैवतैर्नः ॥ 24 ॥ असिंधुप्रकोपैरवंद्यप्रतापै- -रबंधुप्रयाणैरमंदस्मिताढ्यैः । अदंडप्रवासैरखंडप्रबोधै- -ररामाभिधेयैरलं दैवतैर्नः ॥ 25 ॥ हरे राम सीतापते रावणारे खरारे मुरारेऽसुरारे परेति । लपंतं नयंतं सदाकालमेवं समालोकयालोकयाशेषबंधो ॥ 26 ॥ नमस्ते सुमित्रासुपुत्राभिवंद्य नमस्ते सदा कैकयीनंदनेड्य । नमस्ते सदा वानराधीशवंद्य नमस्ते नमस्ते सदा रामचंद्र ॥ 27 ॥ प्रसीद प्रसीद प्रचंडप्रताप प्रसीद प्रसीद प्रचंडारिकाल । प्रसीद प्रसीद प्रपन्नानुकंपिन् प्रसीद प्रसीद प्रभो रामचंद्र ॥ 28 ॥ भुजंगप्रयातं परं वेदसारं मुदा रामचंद्रस्य भक्त्या च नित्यम् । पठन्संततं चिंतयन्स्वांतरंगे स एव स्वयं रामचंद्रः स धन्यः ॥ 29 ॥ इति श्रीमच्छंकराचार्य कृतं श्री राम भुजंगप्रयात स्तोत्रम् ।