Narayaniyam Dashaka 73 (नारायणीयं दशक 73)

नारायणीयं दशक 73 (Narayaniyam Dashaka 73) निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः । किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥1॥ करुणानिधिरेष नंदसूनुः कथमस्मान् विसृजेदनन्यनाथाः । बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥2॥ चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमंडलैश्च । परितापभरं नितंबिनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥3॥ अचिरादुपयामि सन्निधिं वो भविता साधु मयैव संगमश्रीः । अमृतांबुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥4॥ सविषादभरं सयाच्ञमुच्चैः अतिदूरं वनिताभिरीक्ष्यमाणः । मृदु तद्दिशि पातयन्नपांगान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥5॥ अनसा बहुलेन वल्लवानां मनसा चानुगतोऽथ वल्लभानाम् । वनमार्तमृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥6॥ नियमाय निमज्य वारिणि त्वामभिवीक्ष्याथ रथेऽपि गांदिनेयः । विवशोऽजनि किं न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समंतात् ॥7॥ पुनरेष निमज्य पुण्यशाली पुरुषं त्वां परमं भुजंगभोगे । अरिकंबुगदांबुजैः स्फुरंतं सुरसिद्धौघपरीतमालुलोके ॥8॥ स तदा परमात्मसौख्यसिंधौ विनिमग्नः प्रणुवन् प्रकारभेदैः । अविलोक्य पुनश्च हर्षसिंधोरनुवृत्त्या पुलकावृतो ययौ त्वाम् ॥9॥ किमु शीतलिमा महान् जले यत् पुलकोऽसाविति चोदितेन तेन । अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥10॥