Narayaniyam Dashaka 74 (नारायणीयं दशक 74)

नारायणीयं दशक 74 (Narayaniyam Dashaka 74) संप्राप्तो मथुरां दिनार्धविगमे तत्रांतरस्मिन् वस- न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् । प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल- स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥1॥ त्वत्पादद्युतिवत् सरागसुभगाः त्वन्मूर्तिवद्योषितः संप्राप्ता विलसत्पयोधररुचो लोला भवत् दृष्टिवत् । हारिण्यस्त्वदुरःस्थलीवदयि ते मंदस्मितप्रौढिव- न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ॥2॥ तासामाकलयन्नपांगवलनैर्मोदं प्रहर्षाद्भुत- व्यालोलेषु जनेषु तत्र रजकं कंचित् पटीं प्रार्थयन् । कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् ॥3॥ भूयो वायकमेकमायतमतिं तोषेण वेषोचितं दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् । मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते ॥4॥ कुब्जामब्जविलोचनां पथिपुनर्दृष्ट्वाऽंगरागे तया दत्ते साधु किलांगरागमददास्तस्या महांतं हृदि । चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं गृह्णन् मंजु करेण तामुदनयस्तावज्जगत्सुंदरीम् ॥5॥ तावन्निश्चितवैभवास्तव विभो नात्यंतपापा जना यत्किंचिद्ददते स्म शक्त्यनुगुणं तांबूलमाल्यादिकम् । गृह्णानः कुसुमादि किंचन तदा मार्गे निबद्धांजलि- र्नातिष्ठं बत हा यतोऽद्य विपुलामार्तिं व्रजामि प्रभो ॥6॥ एष्यामीति विमुक्तयाऽपि भगवन्नालेपदात्र्या तया दूरात् कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् । आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी- वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरंतर्गता ॥7॥ आविष्टो नगरीं महोत्सववतीं कोदंडशालां व्रजन् माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तांतरः । स्रग्भिर्भूषितमर्चितं वरधनुर्मा मेति वादात् पुरः प्रागृह्णाः समरोपयः किल समाक्राक्षीरभांक्षीरपि ॥8॥ श्वः कंसक्षपणोत्सवस्य पुरतः प्रारंभतूर्योपम- श्चापध्वंसमहाध्वनिस्तव विभो देवानरोमांचयत् । कंसस्यापि च वेपथुस्तदुदितः कोदंडखंडद्वयी- चंडाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत् त्वया ॥9॥ शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या ततः संपश्यन् पुरसंपदं प्रविचरन् सायं गतो वाटिकाम् । श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् प्रस्वप- न्नानंदन्नवतारकार्यघटनाद्वातेश संरक्ष माम् ॥10॥