Narayaniyam Dashaka 22 (नारायणीयं दशक 22)

नारायणीयं दशक 22 (Narayaniyam Dashaka 22) अजामिलो नाम महीसुरः पुरा चरन् विभो धर्मपथान् गृहाश्रमी । गुरोर्गिरा काननमेत्य दृष्टवान् सुधृष्टशीलां कुलटां मदाकुलाम् ॥1॥ स्वतः प्रशांतोऽपि तदाहृताशयः स्वधर्ममुत्सृज्य तया समारमन् । अधर्मकारी दशमी भवन् पुन- र्दधौ भवन्नामयुते सुते रतिम् ॥2॥ स मृत्युकाले यमराजकिंकरान् भयंकरांस्त्रीनभिलक्षयन् भिया । पुरा मनाक् त्वत्स्मृतिवासनाबलात् जुहाव नारायणनामकं सुतम् ॥3॥ दुराशयस्यापि तदात्वनिर्गत- त्वदीयनामाक्षरमात्रवैभवात् । पुरोऽभिपेतुर्भवदीयपार्षदाः चतुर्भुजाः पीतपटा मनोरमाः ॥4॥ अमुं च संपाश्य विकर्षतो भटान् विमुंचतेत्यारुरुधुर्बलादमी । निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥5॥ भवंतु पापानि कथं तु निष्कृते कृतेऽपि भो दंडनमस्ति पंडिताः । न निष्कृतिः किं विदिता भवादृशा- मिति प्रभो त्वत्पुरुषा बभाषिरे ॥6॥ श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनंति पापं न लुनंति वासनाम् । अनंतसेवा तु निकृंतति द्वयी- मिति प्रभो त्वत्पुरुषा बभाषिरे ॥7॥ अनेन भो जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता । यदग्रहीन्नाम भयाकुलो हरे- रिति प्रभो त्वत्पुरुषा बभाषिरे ॥8॥ नृणामबुद्ध्यापि मुकुंदकीर्तनं दहत्यघौघान् महिमास्य तादृशः । यथाग्निरेधांसि यथौषधं गदा - निति प्रभो त्वत्पुरुषा बभाषिरे ॥9॥ इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते । भवत्स्मृतिं कंचन कालमाचरन् भवत्पदं प्रापि भवद्भटैरसौ ॥10॥ स्वकिंकरावेदनशंकितो यम- स्त्वदंघ्रिभक्तेषु न गम्यतामिति । स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव वातालयनाथ पाहि माम् ॥11॥