Narayaniyam Dashaka 16 (नारायणीयं दशक 16)

नारायणीयं दशक 16 (Narayaniyam Dashaka 16) दक्षो विरिंचतनयोऽथ मनोस्तनूजां लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः । धर्मे त्रयोदश ददौ पितृषु स्वधां च स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥1॥ मूर्तिर्हि धर्मगृहिणी सुषुवे भवंतं नारायणं नरसखं महितानुभावम् । यज्जन्मनि प्रमुदिताः कृततूर्यघोषाः पुष्पोत्करान् प्रववृषुर्नुनुवुः सुरौघाः ॥2॥ दैत्यं सहस्रकवचं कवचैः परीतं साहस्रवत्सरतपस्समराभिलव्यैः । पर्यायनिर्मिततपस्समरौ भवंतौ शिष्टैककंकटममुं न्यहतां सलीलम् ॥3॥ अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः । शक्रोऽथ ते शमतपोबलनिस्सहात्मा दिव्यांगनापरिवृतं प्रजिघाय मारम् ॥4॥ कामो वसंतमलयानिलबंधुशाली कांताकटाक्षविशिखैर्विकसद्विलासैः । विध्यन्मुहुर्मुहुरकंपमुदीक्ष्य च त्वां भीरुस्त्वयाऽथ जगदे मृदुहासभाजा ॥5॥ भीत्याऽलमंगज वसंत सुरांगना वो मन्मानसं त्विह जुषध्वमिति ब्रुवाणः । त्वं विस्मयेन परितः स्तुवतामथैषां प्रादर्शयः स्वपरिचारककातराक्षीः ॥6॥ सम्मोहनाय मिलिता मदनादयस्ते त्वद्दासिकापरिमलैः किल मोहमापुः । दत्तां त्वया च जगृहुस्त्रपयैव सर्व- स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥7॥ दृष्ट्वोर्वशीं तव कथां च निशम्य शक्रः पर्याकुलोऽजनि भवन्महिमावमर्शात् । एवं प्रशांतरमणीयतरावतारा- त्त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव ॥8॥ दक्षस्तु धातुरतिलालनया रजोऽंधो नात्यादृतस्त्वयि च कष्टमशांतिरासीत् । येन व्यरुंध स भवत्तनुमेव शर्वं यज्ञे च वैरपिशुने स्वसुतां व्यमानीत् ॥9॥ क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो देवप्रसादितहरादथ लब्धजीवः । त्वत्पूरितक्रतुवरः पुनराप शांतिं स त्वं प्रशांतिकर पाहि मरुत्पुरेश ॥10॥