Venu Gopala Ashtakam (वेणु गोपाल अष्टकम्)

वेणु गोपाल अष्टकम् (Venu Gopala Ashtakam) कलितकनकचेलं खंडितापत्कुचेलं गलधृतवनमालं गर्वितारातिकालम् । कलिमलहरशीलं कांतिधूतेंद्रनीलं विनमदवनशीलं वेणुगोपालमीडे ॥ 1 ॥ व्रजयुवतिविलोलं वंदनानंदलोलं करधृतगुरुशैलं कंजगर्भादिपालम् । अभिमतफलदानं श्रीजितामर्त्यसालं विनमदवनशीलं वेणुगोपालमीडे ॥ 2 ॥ घनतरकरुणाश्रीकल्पवल्ल्यालवालं कलशजलधिकन्यामोदकश्रीकपोलम् । प्लुषितविनतलोकानंतदुष्कर्मतूलं विनमदवनशीलं वेणुगोपालमीडे ॥ 3 ॥ शुभदसुगुणजालं सूरिलोकानुकूलं दितिजततिकरालं दिव्यदारायितेलम् । मृदुमधुरवचःश्री दूरितश्रीरसालं विनमदवनशीलं वेणुगोपालमीडे ॥ 4 ॥ मृगमदतिलकश्रीमेदुरस्वीयफालं जगदुदयलयस्थित्यात्मकात्मीयखेलम् । सकलमुनिजनालीमानसांतर्मरालं विनमदवनशीलं वेणुगोपालमीडे ॥ 5 ॥ असुरहरणखेलनं नंदकोत्क्षेपलीलं विलसितशरकालं विश्वपूर्णांतरालम् । शुचिरुचिरयशश्श्रीधिक्कृत श्रीमृणालं विनमदवनशीलं वेणुगोपालमीडे ॥ 6 ॥ स्वपरिचरणलब्ध श्रीधराशाधिपालं स्वमहिमलवलीलाजातविध्यंडगोलम् । गुरुतरभवदुःखानीक वाःपूरकूलं विनमदवनशीलं वेणुगोपालमीडे ॥ 7 ॥ चरणकमलशोभापालित श्रीप्रवालं सकलसुकृतिरक्षादक्षकारुण्य हेलम् । रुचिविजिततमालं रुक्मिणीपुण्यमूलं विनमदवनशीलं वेणुगोपालमीडे ॥ 8 ॥ श्रीवेणुगोपाल कृपालवालां श्रीरुक्मिणीलोलसुवर्णचेलाम् । कृतिं मम त्वं कृपया गृहीत्वा स्रजं यथा मां कुरु दुःखदूरम् ॥ 9 ॥ इति श्री वेणुगोपालाष्टकम् ।