Narayaniyam Dashaka 1 (नारायणीयं दशक 1)

नारायणीयं दशक 1 (Narayaniyam Dashaka 1) सांद्रानंदावबोधात्मकमनुपमितं कालदेशावधिभ्यां निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् । अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वं तत्तावद्भाति साक्षाद् गुरुपवनपुरे हंत भाग्यं जनानाम् ॥ 1 ॥ एवंदुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् । एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ 2 ॥ सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावत् भूतैर्भूतेंद्रियैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम्। तत् स्वच्छ्त्वाद्यदाच्छादितपरसुखचिद्गर्भनिर्भासरूपं तस्मिन् धन्या रमंते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ 3 ॥ निष्कंपे नित्यपूर्णे निरवधिपरमानंदपीयूषरूपे निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिंधौ । कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ॥ 4 ॥ निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले। तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं स त्वं धृत्वा दधासि स्वमहिमविभवाकुंठ वैकुंठ रूपं॥5॥ तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम्। लक्ष्मीनिश्शंकलीलानिलयनममृतस्यंदसंदोहमंतः सिंचत् संचिंतकानां वपुरनुकलये मारुतागारनाथ ॥6॥ कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा- मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने। नोचेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधांभोधिपूरे रमेरन्॥7॥ नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यर्थितान - प्यर्थान् कामानजस्रं वितरति परमानंदसांद्रां गतिं च। इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम्॥8॥ कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा- दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम्। त्वय्युच्चैरारमंति प्रतिपदमधुरे चेतनाः स्फीतभाग्या- स्त्वं चात्माराम एवेत्यतुलगुणगणाधार शौरे नमस्ते॥9॥ ऐश्वर्यं शंकरादीश्वरविनियमनं विश्वतेजोहराणां तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम्। अंगासंगा सदा श्रीरखिलविदसि न क्वापि ते संगवार्ता तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयोऽसि॥10॥