Shri Ramashtottara Shat Naam Stotram (श्री रामाष्टोत्तर शत नाम स्तोत्रम्)

श्री रामाष्टोत्तर शत नाम स्तोत्रम् (Shri Ramashtottara Shat Naam Stotram) ॥ श्री राम अष्टोत्तर शतनामस्तोत्रम् ॥ श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः । राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥ 1 ॥ जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः । विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः ॥ 2 ॥ वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः । सत्यव्रतो व्रतधरः सदा हनुमदाश्रित: ॥ 3 ॥ कऽउसल्येयः खरध्वंसी विराधवधपण्डितः । विभीषणपरित्राता हरकोदण्डखण्डनः ॥ 4 ॥ सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः । जामदग्व्यमहादर्पदलनस्ताटकान्तकः ॥ 5 ॥ वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् । दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥ 6 ॥ त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः । त्रिलोकरक्षको धन्वी दण्डकारण्यकर्षणः ॥ 7 ॥ अहल्याशापशमनः पितृभक्तो वरप्रदः । जितेन्द्रियो जितक्रोधो जितावद्यो जगद्गुरुः ॥ 8 ॥ ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः । जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥ 9 ॥ सर्वदेवाधिदेवश्चमृतवानरजीवनः । मायामारीचहन्ता च महादेवो महाभुजः ॥ 10 ॥ सर्वदेवस्तुतः सऽउम्यो ब्रह्मण्यो मुनिसंस्तुतः । महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥ 11 ॥ सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः । आदिपुरुषः परमपुरुषो महापुरुष एव च ॥ 12 ॥ पुण्योदयो दयासारः पुराणपुरुषोत्तमः । स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥ 13 ॥ अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः । मायामानुषचारित्रो महादेवादिपूजितः ॥ 14 ॥ सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः । श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ॥ 15 ॥ सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः । विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ॥ 16 ॥ परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः । परञ्ज्योतिः परन्धाम पराकाशः परात्परः । परेशः पारगः पारः सर्वदेवात्मकः परः ॥ 17 ॥ श्रीरामाष्टोत्तरशतं भवतापनिवारकम् । सम्पत्करं त्रिसन्ध्यासु पठतां भक्तिपूर्वकम् ॥ 18 ॥ रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाःपतये नमः ॥ 19 ॥ ॥ इति श्रीस्कन्दपुऱाणे श्रीराम अष्टोत्तर शतनामस्तोत्रम् ॥