Narayaniyam Dashaka 3 (नारायणीयं दशक 3)

नारायणीयं दशक 3 (Narayaniyam Dashaka 3) पठंतो नामानि प्रमदभरसिंधौ निपतिताः स्मरंतो रूपं ते वरद कथयंतो गुणकथाः । चरंतो ये भक्तास्त्वयि खलु रमंते परममू- नहं धन्यान् मन्ये समधिगतसर्वाभिलषितान् ॥1॥ गदक्लिष्टं कष्टं तव चरणसेवारसभरेऽ- प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् । भवत्पादांभोजस्मरणरसिको नामनिवहा- नहं गायं गायं कुहचन विवत्स्यामि विजने ॥2॥ कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां मदीयक्लेशौघप्रशमनदशा नाम कियती । न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥3॥ मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो भवत्पादांभोजस्मरणविरुजो नारदमुखाः । चरंतीश स्वैरं सततपरिनिर्भातपरचि - त्सदानंदाद्वैतप्रसरपरिमग्नाः किमपरम् ॥4॥ भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये- दशेषक्लेशौघं न खलु हृदि संदेहकणिका । न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥5॥ भवद्भक्तिस्तावत् प्रमुखमधुरा त्वत् गुणरसात् किमप्यारूढा चेदखिलपरितापप्रशमनी । पुनश्चांते स्वांते विमलपरिबोधोदयमिल- न्महानंदाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥6॥ विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ । भवन्मूर्त्यालोके नयनमथ ते पादतुलसी- परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥7॥ प्रभूताधिव्याधिप्रसभचलिते मामकहृदि त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् । उदंचद्रोमांचो गलितबहुहर्षाश्रुनिवहो यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥8॥ मरुद्गेहाधीश त्वयि खलु परांचोऽपि सुखिनो भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् । अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन् भवत् भक्तोत्तंसं झटिति कुरु मां कंसदमन ॥9॥ किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया- दहं तावद्देव प्रहितविविधार्तप्रलपितः । पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसा- न्यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥10॥