Narayaniyam Dashaka 49 (नारायणीयं दशक 49)

नारायणीयं दशक 49 (Narayaniyam Dashaka 49) भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे । अहेतुमुत्पातगणं विशंक्य प्रयातुमन्यत्र मनो वितेनुः ॥1॥ तत्रोपनंदाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् । इतः प्रतीच्यां विपिनं मनोज्ञं वृंदावनं नाम विराजतीति ॥2॥ बृहद्वनं तत् खलु नंदमुख्या विधाय गौष्ठीनमथ क्षणेन । त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥3॥ अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादांतरतो वधूभिः । भवद्विनोदालपिताक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥4॥ निरीक्ष्य वृंदावनमीश नंदत्प्रसूनकुंदप्रमुखद्रुमौघम् । अमोदथाः शाद्वलसांद्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥5॥ नवाकनिर्व्यूढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥6॥ अरालमार्गागतनिर्मलापां मरालकूजाकृतनर्मलापाम् । निरंतरस्मेरसरोजवक्त्रां कलिंदकन्यां समलोकयस्त्वम् ॥7॥ मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनाम् । विरिंचलोकस्पृशमुच्चशृंगैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥8॥ समं ततो गोपकुमारकैस्त्वं समंततो यत्र वनांतमागाः । ततस्ततस्तां कुटिलामपश्यः कलिंदजां रागवतीमिवैकाम् ॥9॥ तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे । चरन् सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥10॥