Narayaniyam Dashaka 30 (नारायणीयं दशक 30)

नारायणीयं दशक 30 (Narayaniyam Dashaka 30) शक्रेण संयति हतोऽपि बलिर्महात्मा शुक्रेण जीविततनुः क्रतुवर्धितोष्मा । विक्रांतिमान् भयनिलीनसुरां त्रिलोकीं चक्रे वशे स तव चक्रमुखादभीतः ॥1॥ पुत्रार्तिदर्शनवशाददितिर्विषण्णा तं काश्यपं निजपतिं शरणं प्रपन्ना । त्वत्पूजनं तदुदितं हि पयोव्रताख्यं सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥2॥ तस्यावधौ त्वयि निलीनमतेरमुष्याः श्यामश्चतुर्भुजवपुः स्वयमाविरासीः । नम्रां च तामिह भवत्तनयो भवेयं गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥3॥ त्वं काश्यपे तपसि सन्निदधत्तदानीं प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा । प्रासूत च प्रकटवैष्णवदिव्यरूपं सा द्वादशीश्रवणपुण्यदिने भवंतम् ॥4॥ पुण्याश्रमं तमभिवर्षति पुष्पवर्षै- र्हर्षाकुले सुरगणे कृततूर्यघोषे । बध्वाऽंजलिं जय जयेति नुतः पितृभ्यां त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥5॥ तावत्प्रजापतिमुखैरुपनीय मौंजी- दंडाजिनाक्षवलयादिभिरर्च्यमानः । देदीप्यमानवपुरीश कृताग्निकार्य- स्त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥6॥ गात्रेण भाविमहिमोचितगौरवं प्रा- ग्व्यावृण्वतेव धरणीं चलयन्नायासीः । छत्रं परोष्मतिरणार्थमिवादधानो दंडं च दानवजनेष्विव सन्निधातुम् ॥7॥ तां नर्मदोत्तरतटे हयमेधशाला- मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः । भास्वान् किमेष दहनो नु सनत्कुमारो योगी नु कोऽयमिति शुक्रमुखैश्शशंके ॥8॥ आनीतमाशु भृगुभिर्महसाऽभिभूतै- स्त्वां रम्यरूपमसुरः पुलकावृतांगः । भक्त्या समेत्य सुकृती परिणिज्य पादौ तत्तोयमन्वधृत मूर्धनि तीर्थतीर्थम् ॥9॥ प्रह्लादवंशजतया क्रतुभिर्द्विजेषु विश्वासतो नु तदिदं दितिजोऽपि लेभे । यत्ते पदांबु गिरिशस्य शिरोभिलाल्यं स त्वं विभो गुरुपुरालय पालयेथाः ॥10॥