Narayaniyam Dashaka 100 (नारायणीयं दशक 100)

नारायणीयं दशक 100 (Narayaniyam Dashaka 100) अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् । तारुण्यारंभरम्यं परमसुखरसास्वादरोमांचितांगै- रावीतं नारदाद्यैर्विलसदुपनिषत्सुंदरीमंडलैश्च ॥1॥ नीलाभं कुंचिताग्रं घनममलतरं संयतं चारुभंग्या रत्नोत्तंसाभिरामं वलयितमुदयच्चंद्रकैः पिंछजालैः । मंदारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं स्निग्धश्वेतोर्ध्वपुंड्रामपि च सुललितां फालबालेंदुवीथीम् ॥2 हृद्यं पूर्णानुकंपार्णवमृदुलहरीचंचलभ्रूविलासै- रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ते । सांद्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥3॥ उत्तुंगोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गंडपाली- व्यालोलत्कर्णपाशांचितमकरमणीकुंडलद्वंद्वदीप्रम् । उन्मीलद्दंतपंक्तिस्फुरदरुणतरच्छायबिंबाधरांतः- प्रीतिप्रस्यंदिमंदस्मितमधुरतरं वक्त्रमुद्भासतां मे ॥4॥ बाहुद्वंद्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाले- नोपात्तां वेणुनाली प्रसृतनखमयूखांगुलीसंगशाराम् । कृत्वा वक्त्रारविंदे सुमधुरविकसद्रागमुद्भाव्यमानैः शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिंच मे कर्णवीथीम् ॥5॥ उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कंठदेशं वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् । नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल- ल्लोलंबां लंबमानामुरसि तव तथा भावये रत्नमालाम् ॥6॥ अंगे पंचांगरागैरतिशयविकसत्सौरभाकृष्टलोकं लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् । शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं ध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिंकिणीमंडितं त्वाम् ॥7॥ ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमायाः विश्वक्षोभं विशंक्य ध्रुवमनिशमुभौ पीतचेलावृतांगौ । आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्ग- च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जंघे निषेवे ॥8॥ मंजीरं मंजुनादैरिव पदभजनं श्रेय इत्यालपंतं पादाग्रं भ्रांतिमज्जत्प्रणतजनमनोमंदरोद्धारकूर्मम् । उत्तुंगाताम्रराजन्नखरहिमकरज्योत्स्नया चाऽश्रितानां संतापध्वांतहंत्रीं ततिमनुकलये मंगलामंगुलीनाम् ॥9॥ योगींद्राणां त्वदंगेष्वधिकसुमधुरं मुक्तिभाजां निवासो भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् । नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिंधो हृत्वा निश्शेषतापान् प्रदिशतु परमानंदसंदोहलक्ष्मीम् ॥10॥ अज्ञात्वा ते महत्वं यदिह निगदितं विश्वनाथ क्षमेथाः स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् । द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥11॥