Bhaj Govindam (भज गोविन्दम्)

भज गोविन्दम् (मोह मुद्गरम्) (Bhaj Govindam) भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते । सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृङ्करणे ॥ 1 ॥ मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ 2 ॥ नारीस्तनभर-नाभीदेशं दृष्ट्वा मा गा मोहावेशम् । एतन्मांसवसादिविकारं मनसि विचिन्तय वारं वारम् ॥ 3 ॥ नलिनीदल-गतजलमतितरलं तद्वज्जीवितमतिशय-चपलम् । विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ॥ 4 ॥ यावद्वित्तोपार्जनसक्तः तावन्निजपरिवारो रक्तः । पश्चाज्जीवति जर्जरदेहे वार्तां कोऽपि न पृच्छति गेहे ॥ 5 ॥ यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे । गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥ 6 ॥ बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः । वृद्धस्तावच्चिन्तासक्तः परमे ब्रह्मणि कोऽपि न सक्तः ॥ 7 ॥ का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं कः कुत आयातः तत्त्वं चिन्तय तदिह भ्रातः ॥ 8 ॥ सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् । निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ॥ 9 ॥ वयसि गते कः कामविकारः शुष्के नीरे कः कासारः । क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ॥ 10 ॥ मा कुरु धन-जन-यौवन-गर्वं हरति निमेषात्कालः सर्वम् । मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥ 11 ॥ दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ॥ 12 ॥ का ते कान्ता धनगतचिन्ता वातुल किं तव नास्ति नियन्ता । त्रिजगति सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका ॥ 13 ॥ द्वादश-मञ्जरिकाभिरशेषः कथितो वैयाकरणस्यैषः । उपदेशोऽभूद्विद्या-निपुणैः श्रीमच्छङ्कर-भगवच्छरणैः ॥ 14 ॥ जटिलो मुण्डी लुञ्छितकेशः काषायाम्बर-बहुकृतवेषः । पश्यन्नपि च न पश्यति मूढः उदरनिमित्तं बहुकृतवेषः ॥ 15 ॥ अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥ 16 ॥ अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुक-समर्पित-जानुः । करतल-भिक्षस्तरुतलवासः तदपि न मुञ्चत्याशापाशः ॥ 17 ॥ कुरुते गङ्गासागरगमनं व्रत-परिपालनमथवा दानम् । ज्ञानविहीनः सर्वमतेन भजति न मुक्तिं जन्मशतेन ॥ 18 ॥ सुरमन्दिर-तरु-मूल-निवासः शय्या भूतलमजिनं वासः । सर्व-परिग्रह-भोगत्यागः कस्य सुखं न करोति विरागः ॥ 19 ॥ योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः । यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ॥ 20 ॥ भगवद्गीता किञ्चिदधीता गङ्गाजल-लवकणिका पीता । सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ॥ 21 ॥ पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् । इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे ॥ 22 ॥ रथ्याचर्पट-विरचित-कन्थः पुण्यापुण्य-विवर्जित-पन्थः । योगी योगनियोजित-चित्तः रमते बालोन्मत्तवदेव ॥ 23 ॥ कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः । इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् ॥ 24 ॥ त्वयि मयि चान्यत्रैको विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः । भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ 25 ॥ शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ । सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ॥ 26 ॥ कामं क्रोधं लोभं मोहं त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् । आत्मज्ञानविहीना मूढाः ते पच्यन्ते नरकनिगूढाः ॥ 27 ॥ गेयं गीता-नामसहस्रं ध्येयं श्रीपति-रूपमजस्रम् । नेयं सज्जन-सङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥ 28 ॥ सुखतः क्रियते कामाभोगः पश्चादन्त शरीरे रोगः । यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥ 29 ॥ अर्थमनर्थं भावय नित्यं नास्तिततः सुखलेशः सत्यम् । पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ 30 ॥ प्राणायामं प्रत्याहारं नित्यानित्य विवेकविचारम् । जाप्यसमेतसमाधिविधानं कुर्ववधानं महदवधानम् ॥ 31 ॥ गुरुचरणाम्बुज-निर्भरभक्तः संसारादचिराद्भव मुक्तः । सेन्द्रियमानस-नियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ॥ 32 ॥ मूढः कश्चन वैयाकरणो डुःकृङ्करणाध्ययनधुरीणः । श्रीमच्छङ्कर-भगवच्छिष्यैः बोधित आसीच्छोधित-करणः ॥ 33 ॥ भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते । नामस्मरणादन्यमुपायं नहि पश्यामो भवतरणे ॥ 34 ॥