Narayaniyam Dashaka 54 (नारायणीयं दशक 54)

नारायणीयं दशक 54 (Narayaniyam Dashaka 54) त्वत्सेवोत्कस्सौभरिर्नाम पूर्वं कालिंद्यंतर्द्वादशाब्दं तपस्यन् । मीनव्राते स्नेहवान् भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥1॥ त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कंचिज्जक्षतं लक्षयन् सः । तप्तश्चित्ते शप्तवानत्र चेत्त्वं जंतून् भोक्ता जीवितं चापि मोक्ता ॥2॥ तस्मिन् काले कालियः क्ष्वेलदर्पात् सर्पारातेः कल्पितं भागमश्नन् । तेन क्रोधात्त्वत्पदांभोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥3॥ घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् । पक्षिव्राताः पेतुरभ्रे पतंतः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥4॥ काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननांतम् । त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेलतोयम् ॥5॥ नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत त्वं दयार्द्रः । प्राप्योपांतं जीवयामासिथ द्राक् पीयूषांभोवर्षिभिः श्रीकटक्षैः ॥6॥ किं किं जातो हर्षवर्षातिरेकः सर्वांगेष्वित्युत्थिता गोपसंघाः । दृष्ट्वाऽग्रे त्वां त्वत्कृतं तद्विदंत- स्त्वामालिंगन् दृष्टनानाप्रभावाः ॥7॥ गावश्चैवं लब्धजीवाः क्षणेन स्फीतानंदास्त्वां च दृष्ट्वा पुरस्तात् । द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुंचंत्यो मंदमुद्यन्निनादाः ॥8॥ रोमांचोऽयं सर्वतो नः शरीरे भूयस्यंतः काचिदानंदमूर्छा । आश्चर्योऽयं क्ष्वेलवेगो मुकुंदे- त्युक्तो गोपैर्नंदितो वंदितोऽभूः ॥9॥ एवं भक्तान् मुक्तजीवानपि त्वं मुग्धापांगैरस्तरोगांस्तनोषि । तादृग्भूतस्फीतकारुण्यभूमा रोगात् पाया वायुगेहाधिवास ॥10॥