Narayaniyam Dashaka 31 (नारायणीयं दशक 31)

नारायणीयं दशक 31 (Narayaniyam Dashaka 31) प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणात् सर्वथाऽपि त्वामाराध्यन्नजित रचयन्नंजलिं संजगाद । मत्तः किं ते समभिलषितं विप्रसूनो वद त्वं वित्तं भक्तं भवनमवनीं वाऽपि सर्वं प्रदास्ये ॥1॥ तामीक्षणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ- प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् । भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥2॥ विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् । यस्माद्दर्पात् त्रिपदपरिपूर्त्यक्षमः क्षेपवादान् बंधं चासावगमदतदर्होऽपि गाढोपशांत्यै ॥3॥ पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये- दित्युक्तेऽस्मिन् वरद भवते दातुकामेऽथ तोयम् । दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥4॥ याचत्येवं यदि स भगवान् पूर्णकामोऽस्मि सोऽहं दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः । विंध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥5॥ निस्संदेहं दितिकुलपतौ त्वय्यशेषार्पणं तद्- व्यातन्वाने मुमुचुः-ऋषयः सामराः पुष्पवर्षम् । दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा- मुच्चैरुच्चैरवृधदवधीकृत्य विश्वांडभांडम् ॥6॥ त्वत्पादाग्रं निजपदगतं पुंडरीकोद्भवोऽसौ कुंडीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् । हर्षोत्कर्षात् सुबहु ननृते खेचरैरुत्सवेऽस्मिन् भेरीं निघ्नन् भुवनमचरज्जांबवान् भक्तिशाली ॥7॥ तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा देवोपेतैर्भवदनुचरैस्संगता भंगमापन् । कालात्माऽयं वसति पुरतो यद्वशात् प्राग्जिताः स्मः किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥8॥ पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी- स्तार्त्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि । पादं मूर्ध्नि प्रणय भगवन्नित्यकंपं वदंतं प्रह्लाद्स्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥9॥ दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यै- र्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् । मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं विप्रैस्संतानितमखवरः पाहि वातालयेश ॥10॥