Narayaniyam Dashaka 83 (नारायणीयं दशक 83)

नारायणीयं दशक 83 (Narayaniyam Dashaka 83) रामेऽथ गोकुलगते प्रमदाप्रसक्ते हूतानुपेतयमुनादमने मदांधे । स्वैरं समारमति सेवकवादमूढो दूतं न्ययुंक्त तव पौंड्रकवासुदेवः ॥1॥ नारायणोऽहमवतीर्ण इहास्मि भूमौ धत्से किल त्वमपि मामकलक्षणानि । उत्सृज्य तानि शरणं व्रज मामिति त्वां दूतो जगाद सकलैर्हसितः सभायाम् ॥2॥ दूतेऽथ यातवति यादवसैनिकैस्त्वं यातो ददर्शिथ वपुः किल पौंड्रकीयम् । तापेन वक्षसि कृतांकमनल्पमूल्य- श्रीकौस्तुभं मकरकुंडलपीतचेलम् ॥3॥ कालायसं निजसुदर्शनमस्यतोऽस्य कालानलोत्करकिरेण सुदर्शनेन । शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥4॥ जाल्येन बालकगिराऽपि किलाहमेव श्रीवासुदेव इति रूढमतिश्चिरं सः । सायुज्यमेव भवदैक्यधिया गतोऽभूत् को नाम कस्य सुकृतं कथमित्यवेयात् ॥5॥ काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः शर्वं प्रपूज्य भवते विहिताभिचारः । कृत्यानलं कमपि बाण्ररणातिभीतै- र्भूतैः कथंचन वृतैः सममभ्यमुंचत् ॥6॥ तालप्रमाणचरणामखिलं दहंतीं कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः । द्यूतोत्सवे किमपि नो चलितो विभो त्वं पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥7॥ अभ्यापतत्यमितधाम्नि भवन्महास्त्रे हा हेति विद्रुतवती खलु घोरकृत्या। रोषात् सुदक्षिणमदक्षिणचेष्टितं तं पुप्लोष चक्रमपि काशिपुरीमधाक्षीत् ॥8॥ स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः । नरकसचिवो देशक्लेशं सृजन् नगरांतिके झटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥9॥ सांबं कौरव्यपुत्रीहरणनियमितं सांत्वनार्थी कुरूणां यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः । ते घात्याः पांडवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं तं त्वां दुर्बोधलीलं पवनपुरपते तापशांत्यै निषेवे ॥10॥