Narayaniyam Dashaka 98 (नारायणीयं दशक 98)

नारायणीयं दशक 98 (Narayaniyam Dashaka 98) यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एत- द्योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा । यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनींद्राः नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते ॥1॥ जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् लोकानामूतये यः स्वयमनुभजते तानि मायानुसारी । विभ्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्भुतात्मा तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते ॥2॥ नो तिर्यंचन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुंमांसं न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः । शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥3॥ मायायां बिंबितस्त्वं सृजसि महदहंकारतन्मात्रभेदै- र्भूतग्रामेंद्रियाद्यैरपि सकलजगत्स्वप्नसंकल्पकल्पम् । भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या गंभीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥4॥ शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् काल इत्यालपंति त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । वेदांतैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण तस्मै नमस्ते ॥5॥ सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् । विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यंदलाभे संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥6॥ भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकाव- त्तत्त्वे संचिंत्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्व- द्विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते ॥7॥ यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरंतेऽनुकालम् । येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात् तस्मै विश्वं नियंत्रे वयमपि भवते कृष्ण कुर्मः प्रणामम् ॥8॥ त्रैलोक्यं भावयंतं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । तिस्रोवस्था विदंतं त्रियुगजनिजुषं त्रिक्रमाक्रांतविश्वं त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥9॥ सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं निर्द्वंद्वं निर्विकारं निखिलगुणगणव्यंजनाधारभूतम् । निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमंत- र्निस्संगानां मुनीनां निरुपमपरमानंदसांद्रप्रकाशम् ॥10॥ दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं संभ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य संधावमानम् । चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलंबं विष्णो कारुण्यसिंधो पवनपुरपते पाहि सर्वामयौघात् ॥11॥