Narayaniyam Dashaka 76 (नारायणीयं दशक 76)

नारायणीयं दशक 76 (Narayaniyam Dashaka 76) गत्वा सांदीपनिमथ चतुष्षष्टिमात्रैरहोभिः सर्वज्ञस्त्वं सह मुसलिना सर्वविद्या गृहीत्वा । पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं दत्वा तस्मै निजपुरमगा नादयन् पांचजन्यम् ॥1॥ स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः कारुण्येन त्वमपि विवशः प्राहिणोरुद्धवं तम् । किंचामुष्मै परमसुहृदे भक्तवर्याय तासां भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥2॥ त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं त्वद्वार्ताभिर्बहु स रमयामास नंदं यशोदाम् । प्रातर्द्दृष्ट्वा मणिमयरथं शंकिताः पंकजाक्ष्यः श्रुत्वा प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥3॥ दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि । रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः सौजन्यादीन् निजपरभिदामप्यलं विस्मरंत्यः ॥4॥ श्रीमान् किं त्वं पितृजनकृते प्रेषितो निर्दयेन क्वासौ कांतो नगरसुदृशां हा हरे नाथ पायाः । आश्लेषाणाममृतवपुषो हंत ते चुंबनाना- मुन्मादानां कुहकवचसां विस्मरेत् कांत का वा ॥5॥ रासक्रीडालुलितललितं विश्लथत्केशपाशं मंदोद्भिन्नश्रमजलकणं लोभनीयं त्वदंगम् । कारुण्याब्धे सकृदपि समालिंगितुं दर्शयेति प्रेमोन्मादाद्भुवनमदन त्वत्प्रियास्त्वां विलेपुः ॥6॥ एवंप्रायैर्विवशवचनैराकुला गोपिकास्ता- स्त्वत्संदेशैः प्रकृतिमनयत् सोऽथ विज्ञानगर्भैः । भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभि- स्तत्तद्वार्तासरसमनयत् कानिचिद्वासराणि ॥7॥ त्वत्प्रोद्गानैः सहितमनिशं सर्वतो गेहकृत्यं त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः । चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥8॥ राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति त्वं किं मौनं कलयसि सखे मानिनीमत्प्रियेव। इत्याद्येव प्रवदति सखि त्वत्प्रियो निर्जने मा- मित्थंवादैररमदयं त्वत्प्रियामुत्पलाक्षीम् ॥9॥ एष्यामि द्रागनुपगमनं केवलं कार्यभारा- द्विश्लेषेऽपि स्मरणदृढतासंभवान्मास्तु खेदः । ब्रह्मानंदे मिलति नचिरात् संगमो वा वियोग- स्तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥10॥ एवं भक्ति सकलभुवने नेक्षिता न श्रुता वा किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु । इत्यानंदाकुलमुपगतं गोकुलादुद्धवं तं दृष्ट्वा हृष्टो गुरुपुरपते पाहि मामामयौघात् ॥11॥